________________
.पदम अज्झयण (आणंदे)
४०७
भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-नो खलु मे भते ! कप्पइ अज्जप्पभिई अण्णउत्थिए वा अण्ण उत्थिय-देवयाणि वा अण्णउत्थिय-परिग्गहियाणि वा अरहंत चेइयाई वंदित्तए वा नमंसित्तए था, पुब्धि प्रणालत्तेणं मालवित्तए वा संवित्तए वा, तेसि असणं वा पाणं वा खाइम वा साइमं वा दाउं वा अणुप्पदाउं वा, नन्नत्थ रायाभियोगेण गणाभियोगेण बलाभियोगेण देवयाभियोगेण गुरुनिग्गहेण वित्तिकतारेण । कप्पइ मे समणे निग्गंथे 'फासु-एणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थपडिग्गह-कंबल-पायपुंछणेणं पीढ-फलग-सेज्जा-संथारएणं प्रोसह-भेसज्जेण य पडिलाभेमाणरस विहरित्तए-त्ति कटु इमं एयारूवं अभिग्गहं अभिगिण्हइ, अभिगिणिहत्ता पसिणाई पुच्छइ, पुच्छित्ता अट्ठाई अादियइ, आदित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ णमसइ, वदित्ता णमंसित्ता, समणस्स भगवओ महावीरस्स प्रतियायो दुइपलासाग्रो चइयाग्रो पडिणिक्खमइ, पडिमिक्खमित्ता जेणेव वाणियगामे नयरे, जेणेव सए गिहे जेणेव सिवगंदा भारिया ?] तेणेव उवागच्छइ, उवागच्छित्ता सिवगंद भारियं एवं बयासी - एवं खल देवाणुप्पिए ! मए समणस्स भगवनो महाबोरस्स अंतिए धम्मे निसंते । से वि य धम्म में इच्छिए पडिच्छिए अभिमा । तं गच्छाहिणं तुम देवाणुप्पिए! समणं भगवं महावीर वंदाहिर णमसाहि सक्कारेहि सम्माणेहि कल्लाणं मंगलं देवयं चेइयं पज्जुवासाहि, समणस्स भगवनो महावीरस्स अंतिए पंचाणुव्वइयं
सत्तसिक्खावइयं --दुवालसविहं गिधिम्म पडिवज्जाहि ।। सिवर्णदाए वंदणढ-गमण-पदं
४६. तए णं सा सिवर्णदा भारिया पाणदेणं समणोवासएणं एवं वुत्ता समाणा हट्टतुट्ठ १. अज्जप्यभिए (ख); अज्जवभिई (घ)। ८. पिया (घ)। २. ° उत्थिया (ग, घ)।
६. मते (ग) । ३. चइयाइं (क, ख, ग); कोष्ठकसकेतितास् १०. अभिरुतिते (ग)। तिसृप्वपि प्रतिषु 'अरहंतचेइयाई पाठस्य ११. गच्छ (क, ख, घ); गच्छह (ग)। स्थाने केवलं 'चेइयाई' इति पाठो लभ्यते। १२. सं० पा०-बंदाहि जाव पज्जुवासाहि ।
वृत्ती 'अरहंत' शब्दो व्याख्यातोऽस्ति । १३. सं. पा.--हट्टतुटा कोडुबियपुरिसे सद्दावेइ, ४. वित्ती° (क, ग)।
२त्ता एवं बयासी-खिप्पामेव लहुकरण जाव ५. फासुतेसणिज्जेणं (क); फासूएणं एसणिज्जेणं पज्जुवासइ । प्रस्तुतसंक्षिप्तपाठस्य सूचकचिन्हें (ख)।
नोपलभ्यते । अस्य पूति: औपपातिकस्य ६. सप्तमाध्ययनानुसारेण असौ पाठः उपयुक्तः (पू०८०). प्रस्तुतसूत्रवतिसप्तमाध्ययनस्य प्रतिभाति ।
(७।३३) तथा भगवत्याः (६।१४१-१४५) ७. सिवनंदा (क), सिवानंद (घ)।
आधारेण कृतास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org