________________
अद्रुमं अज्झयण (महासतए) भगवो जणवविहार-पदं १७. तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ ॥ रेवतीए चिता-पदं १८. तए णं तोसे रेवतीए गाहावइणीए अण्णदा कदाइ पुनरत्तावरत्तकालसमयसि
कुडुव' जागरियं जागरमाणीए° इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलू अहं इमासि दुवालसण्हं सपत्तीण* विधातेण नो संचाएमि' महासतरण समणोवासएणं सद्धि अोरालाई माणुस्सयाई भोगभोगाई भुजमाणी विहरित्तए। ते सेयं खलु ममं एयायो दुवालस वि सवत्तीग्रो अग्गिपयोगेण वा सत्थप्पयोगेण वा विसप्पोगेण वा जीवियानो ववरोवित्ता एतासि गमेगं हिरण्णकोडि शगमेमं वयं सयमेव उवसंपज्जित्ताणं महासतएणं समणोवासएणं सद्धि अोरालाई 'माणुस्सयाई भोगभोगाई भुंजमाणी विहरित्तए–एवं संपेहेइ, संपेहेत्ता तासि दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणि य 'विरहाणि य० पडिजागरमाणी-पडिजागरमाणी
विहरइ ॥ रेवतोर सबतो-उद्दवण-पदं १६. तए णं सा रेवती गाहावइणी अण्णदा कदाइ तासि दुवालसण्हं सवत्तीणं अंतरं
जाणित्ता छ सवत्तीग्रो सत्थप्पोगेणं" उद्दवेइ, छ सवत्तीयो विसपनोगेणं उद्दबे इ, उद्दवेत्ता तासि दुवालसण्हं सवत्तीण कोलरियं एगमेगं हिरण्णकोडि, एगमेगं वयं सयमेव पडिवज्जित्ता महासतएणं समणोवासएणं सद्धि प्रोरालाई
माणुस्साई भोग भोगाइं भुजमाणी विहरइ ।। रेवतीए मंसमज्जासायण-पदं
२०. तए णं सा रेवती गाहावइणी मंस लोलुया मंसमुच्छिया •मंसगढिया मंसगिद्धा १. प्राक्तनेषु अध्ययनेषु भगवतो विहारसूत्रं पूर्व ७. सवत्तीयाओ (ख): तदुत्तरं च श्राव भवनसूत्रं लभ्यते । इह च ८. एताणं (क); एयासि ख, घ)। पूर्व थाकभवनसूत्र तदुतरं च भगवतो ६. स० पा०.--उरालाइं जाव विहरित्तए। विहारमूत्रं वर्तते । असो कमः समीचीन: १०. विहराणि य विवराणि य (क); विवराणि
प्रतिभाति । २. कपाइं (घ)।
११. सत्यप्यतोतेणं (क, ग)। ३. सं० पा०-कुडुंब जाव इमेयारूवे । १२. सं० पा०-मंसमुच्छिया जाव अज्झोववण्णा। ४. पत्तीणं (क); सवत्तीणं (ख)।
मंसेसु मुच्छिया (क, ख, घ); मंससमुच्छिया ५. विघाएणं (ख, घ)। ६. संबादेमि (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org