SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ५०६ उवासगदसाओ ७३. तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव' पासइ, पासित्ता आसुरत्ते रुटे कुविए चंडिक्किए मिसीमिसीयमाणे सद्दालपुत्तस्स समणोवासयस्स कणीयसं पुत्तं गिहाम्रो नीणेइ, नीणेत्ता अग्गो घाएइ, घाएत्ता नव मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाहयसि अद्दहेइ, अहहेत्ता सद्दालपुत्तस्स समगोवास यस्स गायं मसेण य सोणिएण य° पाइंचइ ।। ७४. 'तए णं से सद्दालपुते समणोवासए तं उज्जलं जाव' वेयणं सम्म सहइ खमइ तितिक्खइ अहियासेइ ॥ प्रग्गिमित्ताभारिया ७५. तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव' पासइ, पासित्ता चउत्थं पि सद्दालपुत्तं समणोवासयं एवं वयासी-हंभो ! सद्दालपुत्ता ! समणोवासया ! जाव' जइ गं तुम अज्ज सोलाइं वयाइं वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छडेसि ° न भंजेसि, 'तो ते अहं अज्ज जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मविइज्जिया धम्माणुरागरत्ता समसुहदुक्खसहाइया, तं साम्रो गिहाओ नीणेमि, नीणेत्ता तव अग्गो घाएमि, घाएत्ता नव मंससोल्लए करेमि, करेत्ता आदाणभरियंसि कडायसि अहहेमि, अहहेत्ता तव गायं म सेण य सोणिएण य प्राइंचामि, जहा गं तुमं अट्ट-दुहट्ट - वसट्टे अकाले चेव जीवियाओ° ववरोविज्जसि ।। ७६. तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव" विहरइ॥ ७७. तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासइ, पासित्ता दोच्चं पि तच्चं पि सद्दालपुत्तं समणोवासयं एवं वयासी-हंभो ! सद्दालपुत्ता ! समणो १. उवा० २।२४ । ५. सं. पा०-समणोवासिया अपस्थियपत्थिया २. पूर्ववर्ति क्रमानुसारेण (३१३८) स्वीकृतं सूत्र- जाव न भजसि । मत्र युज्यते, किन्तु आदर्शेषु नास्य संकेतः ६. उवा० २।२२ । प्राप्तोस्ति । संभवतः संक्षेपीकरणे परित्यक्त- ७.. तओ (क, ख, ग, घ)। मिदमभूत् । अस्य स्थाने आदर्शेषु निम्नप्रकारं ८. तं ते (क, ख, ग, घ) । सूत्रं लभ्यते-'तए णं से सद्दालपुत्ते समणो- ९. X (क, ख, ग, घ)। वासए अभीए जाव विहरई' । नैतद् अत्र १०. सं० पा०~-दुहट्ट जाव ववरोविज्जसि । उपयुक्तमस्ति । ११. उवा० २।२३ । ३. उवा० २।२७ । १२. उवा० २०२४। ४. उवा० रा२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003563
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Uvasagdasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy