________________
उ बासगदसाओ
पडणेत्ता कुंभारावणेसु पाडिहारियं पीढः फलग- सेज्जा- संथारयं श्रगिहित्ता णं विहरइ ||
५३. तए गं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहि प्राघवणाहि य पण्णवणाहि य सण्णवणाहि य विष्णवणाहि य निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामेत्तए' वा, ताहे संते तंते परितंते पोलासपुराम्रो नराम्रो पडिणिक्खमइ, पडिणिक्खमित्ता वहिया जणवयविहारं विहरइ ||
५०४
सद्दालपुत्तस्स धम्मजागरिया-पदं
५४. तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील - व्वय-गुण- वेरमणपच्चक्खाण-पोस होववासेहि अप्पाणं • भावेभाणस्स चोद्दस संवच्छरा वीइक्कंता । पण्णरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स 'अण्णदा कदाइ" पुण्वरत्तावरत्तकाल" समयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झ थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु अहं पोलासपुरे नयरे बहूणं जाव प्रपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुटुंबस्स मेढी जाव' सव्वकज्जवड्ढावए, तं एतेणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवो महावीरस्स प्रतियं धम्मपण्णत्त उवसंपज्जित्ता णं विहरित ' ॥ ५५. तए गं से सद्दालपुत्ते समणोवासए जेट्ठपुत्तं मित्त-नाइ नियग-सयण-संबंधि-परिजणं चप्रापुच्छइ, प्रापुच्छित्ता सयाओ गिहाम्रो पडिणिक्खमइ, पडिणिक्खमित्ता पोलासपुरं नगरं मज्भंमज्भेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छर, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चार पासवणभूमि पडिले, पडित्ता दव्भसंधारयं संथरेइ, संथरेत्ता दब्भसंथारयं दुरुहइ, दुरुहित्ता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दब्भसंथारोवगए समणस्स भगवओ महावीरस्स प्रतियं धम्मपण्णत्त उवसंपज्जित्ता णं विहरइ ||
१. सं० पा० पीढ जाव ओगिव्हित्ता । २. विपरिणावित्त ए ( ग ) ।
३. सं० पा०सील जाव भावेमाणस्स । ४. X ( क, ख, ग, घ ) ।
५. सं० पा० - पुण्वरत्तावरप्तकाले जाव पोसहसालाए समणस्स | संक्षेपीकरणपद्धती प्रायो नैकरूपता लभ्यते । क्वचित् 'जाव' शब्दानन्तरं संक्षिप्तपाठस्य अन्तिमशब्दो निविश्यते
Jain Education International
9
क्वचिच्च पूर्ववतिशब्दः । अत्रापि इत्थमेव विद्यते । तेन द्वितीयाध्ययनस्वाधारेणात्र 'दब्भसंथारोवगए' इति पर्यन्तं पाठः पूरितः । ६. उदा० १।१३ ।
७. उवा० १।१३ ।
८. पू० उवा० १।५७-५६ । ६. धम्मं (क) ।
For Private & Personal Use Only
www.jainelibrary.org