________________
सप्तमं प्रज्झयमं (सद्दालपुस)
४६५ २१. तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीवियोवासयं एवं वयासी
सद्दालपुत्ता ! एस णं कोलालभंडे कह' कतो? । २२. तए णं से सहालपुत्ते आजीविनोवासए समणं भगवं महावीरं एवं वयासी
एस णं भंते ! पुवि मट्टिया आसी, तो पच्छा उदएणं तिम्मिज्जइ', तिम्मिज्जित्ता छारेण य करिसेण य एगयो मीसिज्जइ, मीसिज्जित्ता चक्के आरुभिज्जति', तो बहवे करगा य वारगा य पिहडगा य घडगा य अद्ध
घडगा य कलसगा य अलिंजरगा य जंबूलगा य° उट्टियानो य कज्जति ।। २३. तए णं समणे भगवं महावीरे सद्दालपुत्तं प्राजीविप्रोवासयं एवं वयासी
सद्दालपुत्ता! एस णं कोलाल भंडे कि उट्ठाणेणं' 'कम्मेणं बलेणं वीरिएणं' पुरिसक्कार-परक्कमेणं कज्जति, उदाहु अणुढाणेण' अकम्मेणं अबलेणं अवीरि
एणं प्रपुरिसक्कारपरक्कमेणं कज्जति ? २४. तए णं से सद्दालपुत्ते आजीवियोवासए समणं भगवं महावीरं एवं वयासी
भंते ! अणदाणेणं' • अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरक्कमेणं। नत्थि उट्ठाणे इ वा 'कम्मे इ वा बले इ वा तीरिए इ वा° पुरिसक्कार
परकम्मे इ वा, नियता सव्वभावा ।। २५. तए ण समणे भगवं महावीरे सद्दालपुत्तं प्राजीवियोवासयं एवं वयासी
सद्दालपुत्ता ! जइ णं तुभं केइ पुरिसे वाताहतं वा पक्केल्लयं वा कोलालभंडं अवहरेज्ज वा विक्खिरेज्ज वा भिदेज्ज वा अच्छिदेज्ज" वा परि?वेज्ज वा, अग्गिमित्ताए वा भारियाए सद्धि विउलाई भोग भोगाइं भुंजमाणे विहरेज्जा, तस्स णं तुमं पुरिसस्स क दंडं वत्तेज्जासि? भंते ! 'अहं गं तं पुरिसं आप्रोसेज्ज वा हणेज्ज वा बंधेज्ज वा महेज्ज" वा
१. x (क, ख, ग) प्रायो बहुषु आदर्शेषु केवलं ५. सं० पा०-उट्ठाणेण जाव पुरिसक्कार । 'कतो पाठो लभ्यते, उत्तरसूत्रे 'कज्जति' ६. सं० पा०-अणदाणेण जाव अपूरिसक्कार । इति प्रयोगो विद्यते, तेन प्रश्नसूत्रे 'कहं कतो' ७. सं०पा०- अणुदाणेणं जाव अपुरिसककार । इति पाठः उपयुज्यते।
८. सं० पा०--उट्ठाणे इ वा जाब पुरिसक्कार । २. नमिज्जइ (ख); तिमिज्जद (ग); निमिज्जइ . 'ख, ग' प्रत्योः 'जन' स्थाने सर्वत्र 'ज्जा'
(घ); पार्टीका रणार्थे 'तिम्म' घाविद्यते। विद्यते। तेन 'तिम्मिज्जइ'पाठः स्वीकृतः। 'त-न' १०. विच्छेदेज (वृपा)। वर्णयोः प्राचीनलिप्या सादृश्येन परिवर्तन ११. कि (ख, घ)। जातमिति प्रतीयते ।
१२. अहण्णं (ग, घ)। ३. आरोहिज्जइ (ख); आरुहिज्जति (घ)। १३. गहेज्ज (ग)। ४. सं० पा०-करगा य जाद उद्रियाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org