________________
४६८
उवास गदसाओ
पडिपुण्ण-पंचिदियसरीरा जाव' माणुस्सए कामभोए पच्चणुभवमाणी विहरइ ॥
महावीर - समवसरण - पदं
७. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव जेणेव आलभिया नयरी जेणेव संखवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता ग्रहापडिरूवं हं ओहिता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ || ८. परिसा निग्गया ||
!
६. कुणिए राया जहा, तहा जियसत्तू निग्गच्छइ जाव" गज्जुवासइ || १०. तए णं से चुल्लसयए गाहावई इमी से कहाए लट्टे समाणे- "एवं खलु समणे भगवं महावीरे पुवाणुपुव्वि चरमाणे गामाणुगामं दूइज्जमाणे इमागए इह् संपत्ते इह समोसढे इहेव आलभियाए नयरीए बहिया संखवणे उज्जाणे अहापरुिवं म्हं योगिण्हत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।” तं महत्फलं खलु भो ! देवाणुपिया तहाख्वाणं अरहंताणं भगवंताणं णामगोयस्स वि सवणयाए, किंमग पुण अभिगमण-वंदण-णमंसण-पडिपुच्छणपज्जुवा सणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गणयाए ? तं गच्छामि णं देवाप्पिया ! समयं भगवं महावीरं वंदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगल देवयं चेइयं पज्जुवासामि एवं संपेहेइ, सपेहेत्ता हाए कयवलिकम्मे कयकोय-मंगल-पायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर परिहिए अप्पमहग्घाभरणालकियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मणुस्वग्गुरापरिखित्ते पादविहारचारेण श्रालभियं नयरि मज्भंमज्भेणं निग्गच्छइ, निग्गच्छित्ता जेणामेव संखवणे उज्जाणे, जेणेव समणे भगवं महावीरे तेणेव उवागच्छङ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो याहिण-पयाहिणं करेइ, करेत्ता वंदइ गमंसइ, वंदित्ता णमसित्ता पच्चासरणे णाइदूरे मुस्सूसमाणे णमसमाणे अभिमुहे विणणं पंजलिउडे पज्जुवासइ ||
११. तए णं समणे भगवं महावीरे चुल्लस्ययस्स गाहावइस्स तोसे य महइमहालि - या परिसाए जाव' धम्मं परिकहेइ ||
१२. परिसा पडिगया, राया य गए ।
१. उदा० २१२४ ।
२. सं० पा० - सामी समोसढे जहा आनंदी तहा गिहिधम्मं पडिवज्जइ । सेसं जहा कामदेवो जाव धम्मपणति ।
Jain Education International
३. ओ० सू० १६, २२ ।
४. ओ० सू० ५३-६६ ।
५. ओ० सू० ७१-७७ ।
For Private & Personal Use Only
www.jainelibrary.org