________________
४५६
उवासगदसाओ
सुरादेवस्स गिहिधम्म-पडिवत्ति-पदं १३. तए ण से सुरादेवे गाहावई समणस्स भगवो महावीरस्स अंतिए धम्म सोच्चा
निसम्म हट्टतुटू-चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसबस-विसप्पमाणहियए उडाए उद्वेइ, उद्वेत्ता समणं भगवं महावीरं तिक्खुत्तो पायाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-सदहामि णं भंते ! निगंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते ! निग्गंथं पावयणं, अब्भटेमि णं भंते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुब्भे वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर-तलवर-माडंबिय-कोडुबिय-इन्भ-सेटिसेणावइ-सत्थवाहप्पभिइया मुंडा भवित्ता अगाराओ अणगारियं पवइया, नो खल ग्रह तहा सचाएमि मडं भवत्ता अगाराआअणगरिय पव्वइत्तए । ग्रहण देवाणुप्पियाणं अंतिए पंचाणुव्व इयं सत्तसिक्खावइयंदुवालसविहं सावगधम्म पडिवज्जिस्सामि ।
अहासुहं देवाणुप्पिया ! मा पडिबंध करेहि ॥ १४. तए णं से सुरादेवे गाहावई समणस्स भगवनो महावीरस्स अंतिए' सावयधम्म
पडिवज्जइ।। भगवनो जणवय विहार-पदं १५. तए णं समणे भगवं महावीरे अण्णदा कदाइ वाणारसीए नयरीए कोयानो
चेइयाो पडिणिक्ख मइ, पडिणिक्ख मित्ता बहिया जणवयविहारं विहरइ ।। सुरादेवस्स समणोवासग-चरिया-पदं १६. तए णं से सुरादेवे समणोवासए जाए-अभिगयजीवाजीवे जाव' समणे निग्गथे
फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुंछणणं प्रोसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे
विहरइ ॥ धन्नाए समणोवासिय-चरिया-पदं १७. तए णं सा धन्ना भारिया समणोवासिया जाया-अभिगयजीवाजीवा जाव'
समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह
३. उवा० ११५६ ।
१. पू०-उवा० १२४-५३॥ २. उवा० ११५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org