________________
४४७
तइयं अज्झयण (चुलणीपिता)
य सोणिएण य आइंचामि, जहा णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो
ववरोविज्जसि ।। ३६. तए णं से चुलणीपिता समणोवासए तेणं देवेणं दोच्चं पि तच्च पि एवं वुत्ते
समाण अभीए जाव' विहरइ ! ३७. तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव' पास इ, पासित्ता प्रासुरत्ते
रुटे कुविए चंडिविकाए मिसिमिसीयमाणे चुलगी पियस्स समणोवासयस्स कणीयसं पुत्तं गिहाम्रो नीणे इ, नीणेत्ता अग्गो घाएइ, घाएत्ता तो मंससोल्ले करे इ, करेत्ता प्रादाणभरियंसि कडायसि अद्दहेइ, अद्दहेत्ता चुलणीपियस्स
समणोवासयस्स गायं मसेण य सोणिएण य प्राइंचइ ।। ३८. तए णं से चुलणीपिता समणोवासए तं उज्जलं जाव' वेयणं सम्म सहइ खमइ
तितिक्खइ° अहियासेइ ।। ° भद्दा सत्यवाही ३६. तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव' पासइ, पासित्ता च उत्थं
पि चुलणीपियं समणोवासयं एवं वयासी-हंभो! चुलणीपिया! समणोवासया ! जाव' जइ णं तुम 'अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छडेसि ° न भंजेसि, 'तो ते'' अहं अज्ज जा इमा माया भद्दा सत्थवाही देवतं 'गुरु-जणणी" 'दुक्कर-दुक्करकारिया तं" सानो गिहायो नीणे मि, नीणेत्ता तव अग्गयो धाएमि, घाएत्ता तो मससोल्ले करेमि, करेत्ता आदाणभरियसि कडायंसि अइहेमि, अद्दहेत्ता तव गायं मंसेणं य सोणिएण य ग्राइंचामि, जहा णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरो
विज्जसि ।। ४०. तए णं से चुलणीपिता समणोवासए तेणं देवेणं एवं वुत्तं समाणे अभीए जाव
विहरइ ।।
१. उवा० २।२३ । २. उवा० २।२४ । ३. उवा० २१२७ । ४. उवा० २१२४ । ५. उदा० २२२। ६. सं० पा०--नुमं जावन भंजेसि । ७. तओ (ख, ग)। 5. इमा तव (क्व)।
६. गुरुजणणी (क); गुरु जणणी (ख, ग) ! १०. दुक्करकारिया (ग)। ११. तं ते (क, ख, ग, घ); डा० ए० एफ०
रुडोल्फ होरनल द्वारा प्रस्तुतसूत्रस्य पाठसंशोधनप्रयुक्तादशेषु एकस्मिन् आदर्श 'ते' पाठो नोपलभ्यते । तदाधारण अस्माभिरत्र
तस्याग्रहणं कृतम् । १२. उवा० २।२३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org