________________
पढमं अज्झयणं (उक्खित्तणाए)
धारिणि देवि एवं वयासी--एवं खलु देवाणुप्पिए ! सगज्जिया' सविज्जुया सफुसिया दिव्वा पाउससिरी पाउन्भूया। तं गं तुम देवाणुप्पिए ! एयं अकाल
दोहलं विणेहि ॥ ६५. तए णं सा धारिणी देवी सेणिएणं रण्णा एवं वुत्ता समाणी हद्वतुट्ठा जेणामेव
मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणप्पविसइ, अणप्पविसित्ता अंतो प्रलेउरंसि व्हाया कयवलिकम्मा कय-कोउय-मंगल-पायच्छित्ता 'कि ते बरपायपत्तने उर-मणिमहल-हार-रइय-ग्रोविय-कडग-खुड्डय-विचित्त वरवल यथंभियभुया जाव' 'पागास-फालिय-समप्पभं" अंसुयं नियत्था, सेयणयं गंधहत्थिं दुरूढा समाणी अमय-महिय-फेणपुंज-सन्निगासाहि सेयचामरवाल
वीयणीहि वीइज्जमाणी-वीइज्जमाणी संपत्थिया ।। ६६. तए णं से सेणिए राया पहाए कयवलिकम्मे 'कय-कोउय-मंगल-पायच्छित्ते
अप्पमहग्घाभरणालकिय सरीरे हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं
धरिज्जमाणेण च उचामहि वीइज्जमाणे धारिणि देवि पिढनो अणुगच्छइ ।। ६७. तए णं सा धारिणी देवी सेणिएणं रण्णा हत्थिखंधवरगएणं पिट्टयो-पिट्ठयो
समणुगम्ममाण-मग्गा ह्य-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा महया भड-चडगर-वंदपरिक्खित्ता सव्विड्ढीए सव्वज्जुईए जाव ददुभिनिग्घोसनाइयरवेणं रायगिहे नय रे सिंघाडग-तिग-चउक्क-चच्चर'चउम्मुह -महापहपहेसु नागरजणेणं अभिनंदिज्जमाणी-अभिनंदिज्जमाणी जेणामेव 'वेभारगिरि-पव्वए" तेणामेव उवागच्छइ, उवागच्छित्ता वेभारगिरिकडग-तडपायमूले पारामेसु य 'उज्जाणेसु य' काणणेसु य वणेसु य वणसंडेसु य 'रुवखेसु य 'गुच्छेसु य२ गुम्मसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुढीसु य जूहेस" य कच्छेसु य नदीसु य संगमेसु य 'विवरएसु य"अच्छमाणी"
१. सं० पा० ... समज्जिया जाव पाउस सिरी। ६. वेभार ०(ख, ग); किन्भार (घ)। २. कि तत् 'यत् करोति' इति शेषः । १०. X (ख, ग)। ३. ना० १२११३३ ।
११. X (ख)। ४. सप्पभं ° फलिय° (क); °फलिहसप्पभं १२. गच्छेसु य (ख);X (ग)।
(ख); ° फालिय सप्पभं (ग); °फालिह- १३. चुट्ठिसु (क); वान्हिसु (ख); चोड्ढीसु सप्पभं (घ); ° फलिह-सरिसप्पभं (१।१।३३) ५. नियच्छा (क, ग)।
१४. दहेसु (ख, ग, घ, वृपा)। ६. सं० पा०--कयवलिकम्मे जाव सरीरे। १५. ४ (क); विरयतेसु य (ख); वियरतेसु य ७. ना०१४३३॥
(ग); वियारेसु य (घ)। ८. सं० पा०--चच्चर जाव महापहपहेसु । १६. अत्थमाणी (ख)।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org