________________
पढमं अज्झयणं (उक्खित्तणाए) धारिणीए दोहल-पदं ३२. तए णं सा धारिणी देवी सेणियस्स रण्णो अंतिए एयमढे सोच्चा निसम्म
हट्ठतुटु-चित्तमाणंदिया जाव' हरिसवस-विसप्पमाणहियया तं सुमिणं सम्म पडिच्छति, जेणेव सए वासघरे तेणेव उवागच्छइ, उवागच्छित्ता पहाया कयबलिकम्मा' 'कय-कोउय-मंगल-पायच्छित्ता विपुलाइं भोगभोगाइं भुंजमाणी
विहरइ।। ३३. तए णं तीसे धारिणीए देवीए दोसु मासेसु वीइक्कतेसु तइए मासे वट्टमाणे
तस्स गब्भस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउभवित्था .. धण्णानो णं तारो अम्मयानो, संपुण्णाओ णं तायो अम्मयानो, कयत्थाओ णं तानो अम्मयानो, कयपुग्णानो णं तानो अम्मयानो, कयल क्खणाप्रो णं ताो अम्मयाओ, कयविहवानो णं तायो अम्मयानो, सलद्धे णं तासिं माणुस्सए जम्मजीवियफले, जाओ णं मेहेसु अब्भुगएस अब्भुज्जएसु अब्भुण्णएस अब्भुट्ठिएसु सगज्जिएसु सविज्जुएसु सफुसिएसु सथणिएसु धंतधोय-रुप्पपट्ट-अंक-संख-चंद-कुंद-सालिपिट्ठरासिसमप्पभेसु चिकुर-हरियालभेय चंपग-सण-कोरेंट-सरिसव-पउमरयसमप्पभेसु लक्खारस-सरस-रत्तकिसुयजासु मण-रत्तबंधुजीवग-जातिहिंगुलय सरस - कुंकुम-उरभससरुहिर - इंदगोवगसमप्पभेसुवरहिण-नील-गुलिय-सुगचासपिच्छ-भिंगपत्त-सासग-नीलुप्पल नियरनवसिरीसकुसुम - नवसद्दलसमप्पभेसु जच्चंजण-भिंगभेय-रिटुग-भमरावलिगवलगुलिय-कज्जलसमप्पभेसु फुरंत-विज्जुय-सगजिएसु वायवस-विपुलगगणचवलपरिसक्किरे, निम्मल-वरवारिधारा-पर्यालय-पयंडमारुयसमायसमोत्थरंत-उवरिउवरितुरियवासं पवासिएस, धारा-पहकर-निवाय-निव्वाविय मेइणितले हरियगगणकंचुए पल्लविय" पायव
१. ना० १११।१६।
७. गुलिया (ख, घ)। २. सं० पा०—कयबलिकम्मा जाब विपुलाई ८. सामग (क, ख); साम (वृपा)। जाव विहरइ ।।
६. निर्वापितशब्दाच्च सप्तम्येकवचनलोपो दृश्यः ३. सथणिज्जेसु (क)। ४. सरिसय (ख); सरिस (घ); वाचनान्तरे- १०. इदं समस्तपदं स्यादपि तथापि वृत्तिकृता
'सण' स्थाने 'कंचण' 'सरिसव' स्थाने 'पल्लविय' पदं स्वतंत्ररूपेण व्याख्यातम् - 'सरिस' त्ति पठ्यते (वृ)।
इह सप्तमीबहुवचनलोपो दृश्यः, ततः ५. हिंगुलिय (ग, घ)।
पल्लवितेषु (वृ)। ६. इंदगोवसम° (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org