________________
पढमं अज्झणं (उक्खित गाए )
कुडुंबेसु य मंतेसु य गुज्सु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे, मेढी पमाणं श्राहारे आलंबणं चक्खू, मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए, सव्वकज्जेसु सव्वभूमियासु लद्वपच्चए विइणवियारे रज्जधुरचितए यावि होत्था, सेणियस्स रण्णो रज्जं च रट्ठ च कोसं च कोट्टागारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुपेक्खमाणेसमुपेक्खमाणे विइ ||
१७. तस्स णं सेणियस्स रण्णो धारिणी नामं देवी होत्था -- सुकुमाल - पाणिपाया ग्रहीण - पंचेंदियसरीरा लक्खण-वंजण-गुणोववेया माणुभ्माण-प्पमाण' - सुजायसव्वंगसुंदरंगी ससिसोमाकार कंत पियदंसणा सुरूवा करयल- परिमित-तिवलिय" वलियमज्झा 'कोमुइ - रयणिय र विमल पडिपुण्ण- सोमवयणा कुंडलुल्लि - हिय-गंडलेहा " सिंगारागार चारुवेसा संगय-गय- हसिय- भणिय-विहिय-विलाससललिय-संलाव-निउण-जुत्तोवयारकुसला पासादीया दरिसणिज्जा अभिरूवा परूिवा, सेणियस्स रण्णो इट्ठा कंता पिया मणुष्णा नामधेज्जा' वेसासिया सम्मया वहुमया अणुमया भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया चेलपेडा इव सुसंपरिगिहीया रयणकरंडगो विव सुसारक्खिया, माणं सीयं माणं उन्हं माणं दंसा मा णं मसगा मा णं वाला मा णं चोरा मा णं वाइयपित्तिय- सिभिय-सन्निवाइय' विविहा रोगायका फुसंतु त्ति कट्टु सेणिएण रण्णा सद्धिविलाई भोगभोगाई पच्चणुभवमाणी • विहरइ ॥
धारिणीए सुमिणदंसण-पदं
१८. तए णं सा धारिणी देवी अण्णदा कदाइ तंसि तारिसगंसि -- छक्कट्ठग-लट्ठमट्ट
१. सं० पा०-होदया जाव सेणियस्स रण्णो ट्ठा जाव विहरई ।
२. अहीण - पडिपुण्ण (ओ० सू० १५) । ३. पमाण पडिपुण्ण (प्रो० सू० १५) । ४. परिमिय-पसत्य - तिवली (ओ० सू० १५) | ५. कुंडलुल्लिहिय गंडलेहा को मुइ-रयणियर .. सोमवणा (ओ० सू० १५ ) ।
६. आगमेषु बहुषु स्थानेषु 'मणुष्णा मणामा' इति पाठरचनादृश्यते । द्रष्टव्यम् - १११४।४३ । क्वचिद 'वेज्जा' इति पाठो लभ्यते । द्रष्टव्यम् - विवागसुयं ११११५६ | प्रस्तुतपाठः वृत्त्या पूरितोस्ति, तत्र 'नामधेज्जा' इति पाठ:
Jain Education International
५
उल्लिखितोस्ति । विपाकश्रुतस्य संदर्भे सावपि पाठ: समीचीनः प्रतिभाति । प्रस्तुतागमे ( १|१|१०६) एव 'थेज्जे' इति पाठो लभ्यते । ओवाइय ( ११७ ) सूत्रे शरीरवर्णनप्रसङ्ग' 'पेज्जं' इति पाठोऽस्ति । एवं विभिन्नस्थलेषु पाठावलोकनेन एतत् सुनिश्चितं भवति यत् लिपिकरणकाले पाठपरिवर्तनं जातम् । 'घेज्ज थेज्ज' इतिपाठापेक्षया 'नामवेज्जा' इति पाठ: अर्थदृष्ट्या अधिकं संगच्छते । ७. विभक्तिरहितं पदम् ।
For Private & Personal Use Only
www.jainelibrary.org