________________
सोलसमं अज्झयणं (अवरकंका)
३२१
णप्पिणामि' णं अहं देवाणुप्पिया ! कण्हस्स वासुदेवस्स दोवई। एस णं अहं सयमेव जुज्झसज्जे निग्गच्छामि त्ति कट्टु दारुयं सारहिं एवं वयासी-केवलं भो ! रायसत्थेसु दूए अवझे त्ति कटु असक्कारिय असम्माणिय अवदारेणं
निच्छुभावेइ ।। दूयस्स पुणो प्रागमण-पदं २४६. तए णं से दासा सारही पउमनाभेणं रण्णा सक्कारिय. 'असम्माणिय
अवदारेणं ° निछूढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छिता करयल परिगहियं दसणहं सिरसावतं मत्था अंजलि कटट जएणं विजएणं वावेड, वडाबेता. कण्हं वासदेवं एवं वयासी-एवं खल अहं
सामी ! तुभं दयणेणं अवरकंकं रायहाणि गए जाव अवदारेणं निच्छुभावेइ ।। पउमनाभस्स पंडवेहि जुद्ध-पदं २४७. तए णं से पउमनाभे वलवाउयं सदावेइ, सहावेत्ता एवं वयासी-खिप्पामेव
भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं पडिकप्पेह । तयाणंतरं च ण व्यायरिय-उबदेस-मई- कप्पणा-विकप्पेहि सुणि उणेहि उज्जलणेवत्थि-हत्य-परिवत्थियं सुसज्जं जाव' प्राभिसेक्क हत्थिरयणं पडिकप्पेइ, पडिकप्पेत्ता उवणेति ।।। तए णं से पउमनाहे सण्णद्धवद्ध-वम्मिय-कवए उप्पीलिय-सरासण-पट्रिए पिणद्ध-गेविज्जे आविद्ध-विमल-वरचिंध-पट्टे गहियाउह-पहरणे° 'पाभिसेक्कं हत्थिरयण", दुरुहई, दुरुहित्ता हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुड मयाभड-चडगर-रह-पहकर-विंदपरिक्खित्ते° जेणेव
कण्हे वासदेवे तेणेव पहारेत्थ गमणाए॥ २४६. तए णं से कण्हे वासुदेवे पउमनाभं रायं" एज्जमाणं पासइ, पासित्ता ते पंच
१. अपिणामि (ख, ग, घ)।
विकल्पाः' इति दृश्यते, तेन कप्पणा-विकप्पेहि, २. सं. पा.-असक्कारिव जाव निच्छूटे। इति स्वीकृतः पाठः समीचीनः प्रतिभाति । ३. सं० पा०-करपल ।
६. ओ० सू० ५७। ४. ना० १५१६४२४४-२४६ !
७. सं० पा०-सण्णद्ध । ५. सं० पा०---मइविकप्पणाहिं जाव उवणेति । ८. अभिसेयं (क, ख, ग, घ)।
प्रादर्शषु 'मइविकप्पणाहि' इति पाठो लभ्यते। ६. द्रुहइ (ग)। वती 'मइविगप्पणाविगप्पेहि' इति पाठ १०. सं० पा०—हय गय । उल्लिखितोस्ति, किन्तु व्याख्यायां 'कल्पना- ११. रायाणं (ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org