________________
२६०
नायाधम्मकहाओ
सा णं तस्रोणंतरं उव्वट्टित्ता दोच्चपि मच्छेसु उत्रवज्जइ । तत्थ वि य णं सत्यवज्झा दाहवत्रकंतीए कालमासे कालं किच्चा दोच्चपि आहेसत्तमाए पुढवीए उक्को तेत्तीससाग रोवमट्ठिइएस नेरइएसु नेरइयत्ताए उववज्जइ । साणं तोहितो' उन्वट्टित्ता तच्चपि मच्छेसु उववण्णा । तत्थ वियणं सत्थवज्झा' दाहवक्कंतीए कालमासे कालं किच्चा दोच्चपि छट्टाए पुढवीए उक्कोर्स' बावीससागरोवमट्ठिइएस नेरइएस नेरइयत्ताए उववण्णा । तोतरं उब्वट्टिता उरगेसु, एवं जहा गोसाले तहा नेयव्वं जाव रयणप्पभाश्रो पुढवीन उब्वट्टित्ता 'सण्णीसु उववण्णा ।
०
तो उवट्टित्ता प्रसणीसु उववण्णा । तत्थ वि य णं सत्यवज्झा दाहवककंतीए कालमासे कालं किच्चा दोच्चं पि रयणप्पभाए पुढवीए पलिप्रोवमस्स असंखेज्जइभागट्टिइएस नेरइएस नेरइयत्ताए उववण्णा ।
तओ उव्वट्टित्ता जाई इमाई खयरविहाणाई" जाव" अदुत्तरं च खरबायरपुढविकाइयत्ताए, तेसु अणेगसय सहस्सखुत्तो ॥
सूमालिया कहाणग-पदं
३२. साणं तोतरं उब्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्यवास्स भद्दाए भारियाए कुच्छिंसि दारियत्ताए पच्चायाया || ३३. तए णं सा भद्दा सत्यवाही नवहं मासाणं बहुपडिपुण्णाणं दारियं पयाया-सुकुमालकोमलियं गतालुयसमाणं ||
३४. तए गं तीसे णं दारियाए निव्वत्तवारसाहियाए सम्मापियरो इमं एयारूवं गोष्णं गुणन नामधेज्जं करेंति - जम्हा णं म्हं एसा दारिया सुकुमाल - कोमलिया गयतालुयस माणा, तं होउ णं अम्हं इमीसे दारियाए नामधेज्जं सुकुमालिया - सुकुमालिया ||
१. अत्रापि पूर्वोक्तकमानुसारेण भूतकालक्रियाप्रयोगो युज्यते, किन्तु ग्रादर्शेषु तथा नोपलभ्यते ।
Jain Education International
२. तओहिंतो जाव (क, ख, ग, घ ) । एतत् पदमनावश्यकं प्रतिभाति ।
३. सं० पा० - सत्यवज्झा जाव कालमासे । ४. उक्को से णं (क, ख, ग, घ ) ।
५. भग० १५।१८६ |
६. सण्णोसु उववण्णा तनो उब्वट्टित्ता जाई
इमाई खमरविहाणाई (क, ख, ग, घ } एष संक्षिप्तपाठोऽस्ति । भगवत्यनुसारेण अस्य स्थाने पाठः पूरितोस्ति । समर्पणसूत्रे प्रायः पाठस्य संक्षेपः कृतो लभ्यते । अत्रापि स एव क्रमः अनुसृतोस्ति, किन्तु संज्ञिभवानन्तरं खेचरयोनौ जन्म नाभूत् । स्वीकृतपाठावलोकनेन एतत् स्पष्टं भवति ।
७. भग० १५/१८६ |
८. पू० - ना० १।१६।१२४ ।
For Private & Personal Use Only
www.jainelibrary.org