________________
२७६
नायाधम्मकहाओ
ववरोविजंति, तं जइ णं अहं एयं साल इयं तित्तालाउयं वहसंभारसंभियं नेहावगाढं थंडिलंसि सव्वं निसिरामि तो गं बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं वहकरणं भविस्सइ। तं सेयं खलु ममेयं साल इयं तित्तालाउयं बहुसंभारसंभियं° नेहावगाढं सयमेव पाहारित्तए, ममं चेव एएणं सरीरएणं निज्जाउ त्ति कटु एवं संपेहेइ संपेहेता मुहपोत्तियं पडिलेहेइ, ससीसोवरियं कायं पमज्जेइ, तं सालइयं 'तित्तालाउयं बहसंभारसंभियं नेहावगाढं" विलमिव
पन्नगभूएणं अप्पाणेणं सव्वं सरीरकोटगंसि पक्खिवइ ।। धम्मरुइस्स समाहिमरण-पदं २०. तए णं तस्स धम्मरुइस्स तं साल इयं तित्तालाउयं बहुसं भारसंभियं नेहाव
गाढं पाहारियस्स समाणस्स मुहत्तंतरेणं परिणममाणंसि सरीरगंसि वेयणा
पाउन्भूया-उज्जला' 'विउला कक्खडा पगाढा चंडा दुक्खा दुरहियासा ।। २१. तए णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे
अधारणिज्जमित्ति कटु आयारभंडगं एगंते ठवेइ, थंडिलं पडिलेहेइ, दन्भसंथारगं संथरेइ, दब्भसंथारगं दुरूहइ, पुरत्थाभिमुहे संपलियंकनिसपणे करयलपरिगहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोत्थु णं अरहताणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्ताणं । नमोत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं । पुवि पि णं मए धम्मघोसाणं थेराणं अंतिए' सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए जाव" बहिद्धादाणे [पच्चक्खाए जावज्जीवाए ?], इयाणि पिणं अहं तेसि चेव भगवंताणं अंतियं सव्वं पाणाइवायं पच्चक्खामि जाव बहिद्धादाणं पच्चक्खामि जावज्जीवाए जहा खंदरो जाव" चरिमेहि उस्सासेहि वोसिरामि त्ति कटु आलोइय-पडिक्कते
समाहिपत्ते कालगए । साहहिं धम्मरुइस्स गवेसणा-पदं २२. तए णं ते धम्मघोसा थेरा धम्मरुई अणगारं चिरगयं जाणित्ता समणे निगथे
सद्दावेंति, सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! 'धम्मरुई अणगारे १. ता (क, ग); तए (ख)।
६. अतियं (क)। २. सं० पा०-साल इयं जाव नेहावगाढं। १०. ना० ११५१५६ । ३. तित्तकडुयं बहुनेहावगाद (क, ख, ग. घ)। ११. परिग्गहे (क, ख, ग, घ) अत्रापि ११५५६ ४. सं० पा० सालइय जाव नेहावगाढं ।
वत् पाठर वना समालोचनीयास्ति । द्रष्टव्यम५. सं० पा०-उज्जला जाब दुरहियासा। १३श५६ सूत्रस्य पादटिप्पणम् । ६. अपुरिसकार (ग)।
१२. भग० २१६८,६६ 1 ७. संथारेइ (ग)।
१३. धम्मरुइस्स अणगारस्स (ख)। ८. ओ० सू० २१
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International