________________
पण्णरसमं अज्झयण
नंदीफले उक्खेव-पदं १. जइ णं भंते ! समणेणं भगवया महावी रेणं चोद्दसमस्स नायज्झयणस्स अयमढे
पण्णत्ते, पण्ण रस मस्स णं भंते ! नायज्झयणस्स के अट्टे पण्णत्ते ? २. एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था। पुण्णभद्दे
चेइए । जियसत्तू राया ॥ ३. तत्थ णं चंपाए नयरीए धणे नामं सत्यवाहे होत्था-अड्ढे जाव' अपरिभूए॥ ४. तीसे णं चंपाए नयरीए उत्तरपुरथिमे दिसीभाए अहिच्छत्ता नाम नयरी
होत्था-रिद्धस्थिमिय-समिद्धा वण्णो।। ५. तत्थ णं अहिच्छत्ताए नयरीए कणगकेऊ नाम राया होत्था-महया वण्णयो ।। धणस्स घोसणा-पदं ६. तए णं तस्स धणस्स सत्थवाहस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि
इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नयरिं वाणिज्जाए गमित्तए-एवं संपेहेइ, संपेहेत्ता गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च - चउव्विहं भंडं गेण्हइ, गेण्हित्ता सगडी-सागडं सज्जेइ, सज्जेत्ता सगडी-सागडं भरेइ, भरेत्ता कोलंबियपरिसे सहावेड. सहावेत्ता एवं क्यासी-गच्छहणं तब्भे देवाणप्पिया ! चंपाए नयरीए सिंघाडग जाव' महापहपहेसु [उग्घोसेमाणा-उग्घोसेमाणा?]
१. ना० १६५७। २. नामं (ख, घ)। ३. ओ० सू०१।
४. ओ० सू० १४ । ५. ना० १११०९५ ।
२६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org