________________
तेरसमं अज्झयणं
मंडुक्के
उक्खेव-पदं १. जइ णं भंते ! समणेणं भगवया महावीरेणं बारसमस्स नायज्झयणस्स अयम?
पण्णत्ते, ते रसमस्स णं भंते ! नायज्झयणस्स के अटे पण्णत्ते ? २. एवं खलु जंबू ! तेणं कालेणं तेणं समएणं 'रायगिहे नयरे । गुण सिलए चेइए।
समोसरणं' । परिसा निग्गया ।। ३. तेणं कालेणं तेणं समएणं सोहम्मे कप्पे ददुरडिसए विमाणे सभाए सुहम्माए
ददुरंसि सीहासणंसि ददुरे देवे चउहिं सामाणियसाहस्सीहि चउहि अग्गमहिसीहिं सपरिसाहिं एवं जहा सूरियाभे जाव' दिवाई भोगभोगाइं भुजमाणे विहरइ । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे
जाव' नट्टविहिं उवदंसित्ता पडिगए, जहा-सूरियाभे ।। गोयमस्स पुच्छा-पदं ४. भंतेति ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता
एवं वयासी--अहो णं भंते ! ददुरे देवे महिड्डिए महज्जुईए महब्बले महायसे
महासोक्खे महाणुभागे ॥ ५. ददुरस्स णं भंते ! देवस्स सा दिव्वा देविड्डी दिव्वा देवज्जुती दिव्वे देवाणुभावे
कहिं गए ? कहिं अणुपविट्ठे ? गोयमा ! सरीरं गए सरीरं अणुपविढे कूडागारदिलुतो ॥
१. 'घ' प्रतौ अत्र विस्तृतः पाठो विद्यते । २. राय० सू०७
३. राय० सू० ७-१२० । ४, राय० सू० १२३ ।
२३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org