________________
age अभय (मल्ली)
गाहा—
नंदे व नंदिमित्ते, सुमित्त बलमित्त भाणुमित्ते य । अमरवइ श्रमरसेणे, महसेणे चेव अट्टमए ||
२२४. तए णं ते भवणवइ-वाणमंतर जोइसिय-वेमाणिया देवा मल्लिस रहस्रो निक्खमण-महिम करेंति, करेत्ता जेणेव नंदीसरे' 'दीवे तेणेव उवागच्छंति, उवागच्छित्ता श्रद्वाहियं महिम करेंति, करेत्ता जामेव दिसि पाउब्भूया तामेव दिसि पडिगया |
मल्लिस केवलणाण-पदं
२२५. तए णं मल्ली ग्ररहा जं चैव दिवसं पव्वइए, तस्सेव दिवसस्स पच्चावरण्हकालसमयंसि श्रसोगवरपायवस्स हे पुढविसिलापट्ट्यंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थाहिं साहि तयावरण- कम्मरय - विकरणकरं प्रपुव्यकरणं अणुपविट्ठस ते प्रणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे ||
२२६. ते कालेणं तेणं समएणं सव्वदेवाणं ग्रासणाई चलति, समोसढा धम्मं सुर्णेति, सुणेत्ता जेणेव नंदीसरे दीवे तेणेव उवागच्छंति, उवागच्छित्ता अट्ठाहिय महिमं करेंति, करेत्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । कुंभए वि निग्गच्छइ ।
Q
२०१
जिस पामोक्खाणं पव्वज्जा-पदं
२२७. तए गं ते जियसत्तुपाभोक्खा छप्पि रायाणो जेट्ठपुत्ते रज्जे ठावेत्ता पुरिससहस्सवाहिणीया [सीयाओ ?] दुरूढा [ समाणा ? ] सव्विड्डीए जेणेव मल्ली अरहा तेणेव उवागच्छति जाव" पज्जुवासंति ||
२२८. तए णं मल्ली अरहा तीसे महइमहालियाए परिसाए, कुंभगस्स रण्णो, तेसि च जियसत्तुपायोक्खाणं छह राईण धम्मं परिकहेइ । परिसा जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । कुंभए समणोवासए जाव पडिगए, प्रभावई य ॥
२२६. तए णं जियसत्तुपाभोक्खा छप्पि रायाणो धम्मं सोच्चा निसम्म एवं वयासीआत्तिए णं भंते! लोए, पलित्तए णं भंते ! लोए, प्रालित्त पलित्तए णं भंते !
१. सं० पा० - नंदीसरे अट्ठाहियं करोति जाव पडिगया ।
२. पुव्वावरण्ह° (क, ग, घ ) ।
३. सं० पा० - प्रणते जाव समुपष्णे ।
Jain Education International
४. सं० पा० - अद्वाहियं महानंदीसरं जामेव दिसं पाउ जाव पडिगए ।
५. ओ० सू० ६९ ।
For Private & Personal Use Only
www.jainelibrary.org