________________
१६२
नायाधम्मकहाओ १७६. तए णं सा मल्ली विदेहरायवरकन्ना व्हाया' 'कयबलिकम्मा कयकोउय-मंगल °.
पायच्छित्ता सव्वालंकारविभूसिया वहूहिं खुज्जाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणगमई मत्थयछिड्डा पउमुष्पल-पिहाणा पडिमा तेणेव उवागच्छइ, उवागच्छित्ता तीसे कणगमईए मत्थयछिड्डाए पउमुप्पल-पीहाणाए पडिमाए मत्थयात्रो तं पउमुप्पल-पिहाणं' अवणेइ । तो णं गंधे निद्धावेइ', से
जहाणामए-हिमडे इ वा जाव एत्तो असुभतराए' चेव ।। १७७. तए ण ते जियसत्तुपामोक्खा छप्पि रायाणो तेणं असुभेणं गंधेणं अभिभूया
समाणा सरहि-सहि उत्तरिज्जेहिं आसाइं पिहेंति, पिहेत्ता परम्मुहा चिटुंति ।। १७८. तए णं सा मल्लो विदेहरायवरकन्ना ते जियसत्तुपामोक्खे एवं वयासी-किण्णं
तुम्भे देवाणुपिया ! सरहिं-सएहिं उत्तरिज्जेहि आसाइं पिहेत्ता परम्मुहा
चिट्रह ? १७६. तए णं ते जियसत्तुपामोक्खा मल्लि विदेहरायवरकन्नं एवं वयंति -एवं खलु
देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहि-सएहिं
उत्तरिज्जेहि " *प्रासाइं पिहेत्ता' चिट्ठामो ॥ १८०. तए णं मल्ली विदेहरायवरकन्ना ते जियसत्तुपामोक्खे एवं वयासी-जइ ताव
देवाणुप्पिया ! इमीसे कणग" मईए मत्थयछिड्डाए पउमुप्पल-पिहाणाए° पडिमाए कल्लाकल्लि ताओ मणुण्णायो असण-पाण-खाइम-साइमानो एगमेगे पिंडे पविखप्पमाणे-पक्खिप्पमाणे इमेयारूवे असुभे पोग्गल परिणामे, इमस्स" पूण ओरालियसरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियपूयासवस्स दुरुय"-ऊसास-नीसासस्स 'दुरुय-मुत्त-पूइय-पुरीस-पुण्णस्स'
१. सं० पा०-हाया जाव पायच्छित्ता १. पिहिति (क, ग)। २. ओ० सू०७०।
१०. सं० पा०.--उत्तरिज्जेहिं जाब परम्मुहा। ३. पउम (क, ख, ग, घ)।
११. सं. पा० --उत्तरिज्जेहि जाव चिट्ठामो । ४. ततेणं (ख, घ)।
१२. सं० पा०-कणग जाव पडिमाए। ५. णिद्धाइ (क); णिद्धवेइ (ख)। १३. पोग्गले (क, ख, घ)। ६. ना० १।८।४२।
१४. अत: पूर्व वाचनान्तरे 'किमंग पुण' इति ७. प्रस्तुताध्ययनस्य ४२ सूत्रे 'एतो अणि?तराए लभ्यते । (३) ।।
चैव अकंततराए चेव' इत्यादि पदानि १५. दुरूय (घ)। मुखसुखोच्चारणार्थं 'दुरूव' दृश्यन्ते । तत्र 'असुभतराए चेव' इति पदं शब्दस्य 'दुरुय' मितिरूपं कृतं संभाव्यते नास्ति । अत्र संभवत: 'अणिट्रतराए' अथवा दुरूपार्थवाची देशी शब्दः स्यात् ? इत्यादिपदानां सारसंग्रहरूपेण 'असुभतराए' वृत्ती 'दुरुय' शब्दस्य 'दुरूप' इत्यर्थोस्ति इति पदं प्रयुक्तमस्ति ।
कृतः । ८. आसाति (ख, ग, घ)।
१६. दुरुथ-मुत्त-पुरिस-पूय-बहुपडिपुण्ण(१११११०६)।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org