________________
१६४
जियसत्तु-राय-पदं
१३८. तेणं कालेणं तेणं समएणं पंचाले जणवए । कंपिल्लपुरे नयरे । जियसत्तू नामं राया पंचाल हिवई । तस्स णं जियसत्तुस्स धारिणीपामोक्खं देवी सहस्सं ओरोहे' होत्या ||
१३६. तत्थ णं मिहिलाए चोक्खा' नामं परिव्वाइया - रिउब्वेय
- यज्जुव्वेद सामवेदवणवेद - इतिहासपंचमाणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउन्हं वेदाणं सारगा जाव' भण्णए य सत्थेसु सुपरिणिडिया यावि होत्था ॥ १४०. तए णं सा चोक्खा परिव्वाइया मिहिलाए बहूणं राईसर जाव' सत्थवाहपभिईणं पुरनो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरइ ||
१४१. तए णं सा चोक्खा ग्रण्णया कयाइं तिदंडं च कुंडियं च जाव' धाउरत्ताश्रय गेues, गण्हित्ता परिव्वाइगाव सहाओ पडिनिक्खमइ, पडिनिक्खमित्ता पविरलपरिव्वाइया सद्धि संपरिवुडा मिहिलं रायहाणि मज्भमज्भेण जेणेव कुंभगस्स रण्णो भवणे जेणेव कन्नतेउरे जेणेव मल्ली विदेहरायवरकन्ना तेणेव उवागच्छइ, उवागच्छित्ता उदयपरिफोसियाए' 'दब्भोवरिपच्चत्थुयाए भिसियाए" निसीयइ, निसीइत्ता मल्लीए विदेहरायवरकन्नाए पुरश्रो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च प्राघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरइ ॥ १४२. तए णं मल्ली विदेहरायवरकन्ना चोक्खं परिव्वाइयं एवं वयासी - तुम्भण्ण चोक्खे ! किंमूल धम्मे पण्णत्ते ?
१४३. तए णं सा चोक्खा परिव्वाइया मल्लि विदेहरायवरकन्नं एवं वयासी - अम्हं णं देवाणुप्पिए ! सोयमूलए धम्मे पण्णत्ते । जं णं म्हं किंचि असुई भवइ तं णं उदएण य मट्टियाए" य सुई भवइ । एवं खलु श्रम्हे जलाभिसेय-पूयप्पाणो अविग्घेणं सग्गं गच्छामो ॥
o
नायाधम्मक हाओ
१४४. तए णं मल्ली विदेहरायवरकन्ना चोक्खं परिव्वाइयं एवं वयासी - चोक्खे " ! से जहानामए केइ पुरिसे रुहिरकथं वत्थं रुहिरेणं चेव धोवेज्जा, श्रत्थि णं
१. ओरोहो ( क ) ; उवरोहे ( ख ) ।
२. चोक्खी ( ख ) ।
३. सं० पा० - रिउब्वेय जाव परिणिट्टिया । ४. ओ० सू० १७ ।
५. ना० १५३६ ।
६. ओ० सू० ११७ ।
७.
• फासियाए (क, ग ) 1
Jain Education International
5. पच्चत्थुयाते भिसिया (ख, घ ) ।
६. सं० पा० - दाणधम्मं च जाव विहरइ ।
१०. तुम्भेणं (ख, घ) अशुद्धं प्रतिभाति ।
११. सं० पा० - मट्टियाए जाव भविग्घेणं । १।५।६० सूत्रे एतत् वर्णनं किञ्चित् परिवर्तनेन लभ्यते ।
१२. चोक्खा (ख, घ) 1
For Private & Personal Use Only
www.jainelibrary.org