________________
giri ( महली)
१६५
अंजलि कट्टु एणं विजएणं वद्धावेद, वद्धावेत्ता एवं क्यासी एवं खलु सामी ! मम कल्लं नागजण्णए भविस्सइ । तं इच्छामि णं सामी ! तुभेहिं अब्भणुष्णाया समाणी नागजण्णयं गमित्तए । तुब्भे विणं सामी ! मम नागजण्णयंसि समोसरह |
४८. तए णं पडिबुद्धी पउमावईए एयमहं पडिसुणेइ ||
४६. तरणं पउमावई पडिबुद्धिणा रण्णा अब्भणुष्णाया समाणी हटुतुट्ठा कोडुंबिय - पुरिसे सद्दावे, सहावेत्ता एवं वयासी - एवं खलु देवाणुप्पिया ! मम कल्लं नागजणं भविस्सइ, तं तुम्भे मालागारे सद्दावेह, सद्दावेत्ता एवं वदाह – एवं खलु पउमावईए देवीए कल्लं नागजण्णए भविस्सइ, तं तुब्भे णं देवाणुप्पिया ! जल-थलय'- भासरप्पभूयं • दसद्धवण्णं मल्लं नागघरयंसि साहरह, एगं च णं महं सिरिदामगंड उवणेह |
तए णं जल-थलय- भासरप्पभूएणं • दसद्धवण्णेणं मल्लेणं नाणाविह-भत्तिसुविरइयं हंस-मिय- मयूर- कोंच-सारस-चक्कवाय' -मयणसाल कोइल- कुलोववेयं ईहामिय- उसभ-तुरय-नर-मगर- विहग वालग- किंनर - रुरु सरभ-वमर-कुंजरवणलय - पउमलय-भत्तिचित्तं महग्धं महरिहं विउलं पुप्फमंडवं विरएह । तस्स णं बहुमज्भसभाए एवं महं सिरिदामगंडं जाव' गंधद्धणि मुयंतं उल्लोयंसि एह, परमावई देवि पडिवालेमाणा चिट्ठह |
५०. तए णं ते कोडुंविया जाव' पउमावति देवि पडिवालेमाणा चिट्ठति ॥ ५१. तणं सा पउमावई देवी कल्लं पाउप्पभायाए रथणीए जाव' उट्टियम्म सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते कोडुबिए पुरिसे सद्दावेइ, सहावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सागेयं नयरं सब्भित रवाहिरिय आसिय सम्मज्जिवलित्तं जाव' गंधवट्टिभूयं करेह, कारवेह य, एयमाणत्तियं पच्चपि । ते वि तहेव पच्चपिति ॥
1
५२. तए णं सा पउमावई देवी दोच्चपि कोडुंविय" - पुरिसे सद्दावेइ, सहावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तं जाव" धम्मियं जाणप्पवरं उage | ते वि तहेव उवट्टवेति ॥
०
१. सं० पा० - थलय " 1
२. सं० पा०—थलय ० ।
३. चक्काय (क ) !
४. सं० पा० - ईहामिय जाव भत्तिचिसं ।
५. ना० १/८/३० ।
६. ना० १८४६
Jain Education International
ܗ
७. सं० पा०कल्लं ० ।
८. ना० १।११२४ ।
६. ना० १११।३३ ।
१०. सं० पा० - कोडुंबिय
११. उवा० १।४७ ।
लहुकरणजुत्तं जाव जुत्तामेव उवट्टवेंति ।
For Private & Personal Use Only
जाव खिप्पामेव
www.jainelibrary.org