________________
१६२
नाया महा
I
३४. तए णं सा पभावई देवी नवहं मासाणं [ बहुपडिपुण्णाणं ? ] श्रद्धट्टमाण य इंदियाणं [वीइक्कंताणं ? ] जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे, तस्स णं एक्कारसीए पुत्र्वरत्तावरत्तकालसमयंसि अस्सिणीनक्ख तेणं [ जोगमुवागणं ? ] उच्चद्वाणगएसुं गहेसुं जाव' पमुइय पक्कीलिएसु जणव एसु आरोयाय एगुणवीसइमं तित्थयरं पयाया ||
३५. तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वा श्रट्ट दिसाकुमारीमह्यरियाश्रो जहा जंबुद्दीवपण्णत्तीए' जम्मणुस्सर्व, नवरं - मिहिलाए कुंभस्स पभावईए अभिला संजोएयन्वो जाव नंदीसरवरदीवे महिमा ||
३६. तया णं कुंभए राया बहूहिं भवणवई - वाणमंतर - जोइस-वेमाणिएहि देवेहि तित्थयर- जम्मणाभिसेयमहिमाए कयाए समाणीए पच्चूसकालसमयंसि नगरगुत्तिए सद्दावेइ जायकम्मं जाव' नामकरणं - जम्हा' णं म्हं इमीसे' दारियाए माऊए मल्लसयणिज्जसि डोहले विणीए तं होउ णं [ अम्हं दारिया ? ] नाणं मल्ली ॥
३७. "तए णं सा मल्ली पंचधाईपरिक्खित्ता जाव" सुहसुहेणं परिवढई° ॥
१. ना० – १२८/२८ |
२. आरोग्गारोग्गं ( ग ) 1
३. वक्ष ० ५ ।
४. जम्मणं सव्वं ( क, ख, ग, घ ) । अत्र 'जम्मणं सव्वं' अस्य पाठस्यार्थो नैव संगति गच्छति । वृत्तिकृता' - 'जन्मवक्तव्यता सर्वा वाच्या' इति विवृतम्, किन्तु नात्र विवरणानुसारी पाठोस्ति । अत्र 'जम्मणुस्सर्व' इति पाठ: स्वाभाविकः स्यात् । जंबुद्वीपप्रज्ञप्त्यामपि 'जम्मणमहिम करेंति' इति पाठो लभ्यते । अमौ ' जम्मणुस्सर्व' इति पाठस्य पुष्टि करोति । लिपिदोपेग पाठविपर्ययो जातः इति कल्पना नात्रास्वाभाविकी । ५. सं० पा०—भवणवइ तित्थयर ° 1 ६. कप्पो महावीर जन्म प्रहरण ।
o
७. जहा (ख, घ) 1
८. इमीए ( क, ख,
0
Jain Education International
पदमस्ति तेन 'इम से' इति पदं युज्यते । ६. मल्ली २ (क ) !
१०. सं० पा० - जहा महम्बले जाव परिवढिया ।
अत्र पूर्णपाठावलोकनार्थ महाबलस्य संकेत: कृतोस्ति । तस्य वर्णनं भगवत्यां (११|११ ) विद्यते । तत्राप्यादर्शेषु 'जहा दढपणे '
इति समर्पणमस्ति तेनास्माभिरसौ पाठः दृढ प्रतिज्ञ प्रकरणादेव पूरितः । तो आदर्शपु निम्नलिखितं गाथाद्वयं प्राप्यते किन्तु एतत् प्रक्षिप्तमस्ति । वृत्तिकारेणापि सूवितमिदं, यथा— 'सा वड्ढई भगवई' इत्यादि गाथाद्वयं आवश्यकनियुक्ति संबंधिऋषभ महावीरवर्णकरूपं बहुविशेषणसाधर्म्यादिहाधीतम्, न पुनर्गाथाद्वयोक्तानि विशेषणानि सर्वाणि मल्लिजिनस्य घटन्ते । तेनास्माभिः नैतत् मूलपाठे स्वीकृतम् । तच्च गाथाद्वयमिदम्
ग, घ ); अत्र षष्ठ्यन्तं
सा वड्ढई भगवई, दियलोयचुया अणोवमसिरीया ।
दासीदास परिवुडा,
परिकिष्णा
पीढमद्देहं ॥१॥
For Private & Personal Use Only
www.jainelibrary.org