________________
पंचमं अज्झयणं (सेलगे)
परियाल - संपरिवुडे बारवतीए नयरीए मज्भंमज्भेणं निग्गच्छर, निग्गच्छित्ता जेणेव रेवतगपव्वए जेणेव नंदणवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव सोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता रहश्रो रिट्ठनेमिस्स छत्ताइच्छतं पडागाइपडागं विज्जाहर चारणे जंभए य देवे वयमाणे उप्पयमाणे पासइ, पासित्ता विजयाओ गंधहत्थीम्रो पच्चीरुहइ, पच्चरुहिता रहं अरिनेमिं पंचविणं अभिगमेणं श्रभिगच्छइ, [ तं जहा - सचित्ताणं दव्वाणं विउसरणयाए, प्रचित्ताणं दव्वाणं प्रविउसरणयाए, एगसाडिय-उत्तरासंगकरणेणं चक्खुफासे अंजलिपगहेणं, मणसो एगत्तीकरणेणं ]' । जेणामेव रहा अरिनेमी तेणामेव उवागच्छइ, उवागच्छित्ता अहं रितिक्खुत्तो आयाहिण-पयाहिणं करेइ, वंदइ नमसइ, वंदित्ता नमंसित्ता रहो अरिट्ठनेमिस्स नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे पंजलिउडे अभिमु विणणं पज्जुवासइ ॥
थावच्चापुत्तस्स पव्वज्जासंकल्प-पदं
१८. थावच्चापुत्ते वि निग्गए । जहा मेहे' तहेव धम्मं सोच्चा निसम्म जेणेव थावच्चा गाहावइणी तेणेव उवागच्छइ, उवागच्छित्ता पायग्गहणं करेइ । जहा मेहस्स' हा चेव निवेयणा ||
१६. तए णं तं थावच्चापुत्तं थावच्चा गाहावइणी जाहे नो संचाएइ विसयाणुलोमाहि य विसय डिकूलाहि बहूहिं प्राघवणाहि य पण्णवणाहि य सण्णवणाहि य विवाह य वित्तए वा पण्णवित्तए वा सण्णवित्तए वा विष्णवित्तए वाता प्रकामिया चैव थावच्चापुत्तस्स दारगस्स' निक्खमणमणुमन्नित्था || २०. तए णं सा थावच्चा [ गाहावइणी ? ] आसणाश्रो प्रभु, प्रभुद्वेत्ता महत्यं महग्धं महरिहं रायारिहं पाहुडं गेण्हइ, गेव्हित्ता मित्त- नाइ नियग-सयणसंबंधि परियणेणं सद्धि • संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवार - देसभाए तेणेव उवागच्छइ, उवागच्छित्ता पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छित्ता करयल - परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धावेइ, वद्धावेत्ता तं महत्थं महग्धं महरिहं रायारिहं पाहुडं उवणे, उवणेत्ता एवं वयासी - एवं खलु देवापिया ! मम एगे पुत्ते थावच्चापुत्ते नामं दारए - इट्ठे कंते पिए मणुष्णे
o
१. असी कोष्ठकवर्ती पाठः व्याख्यांशः प्रतीयते ।
२. पू० - ना० १।१।१०१, १०२ ।
३. तिसम्मा ( ख, ग, घ ) ।
४. पू० - ना० १।१।१०२-११३ । ५. १।१।११४ सूत्र' 'बहूहि' इति पदं विसयाणु
११३
Jain Education International
लोमाहि इति पदस्य पूर्वं विद्यते । ६. X ( ख, ग, घ ) ।
७. सं० पा०-मित्त जाव संपरिवुडा ।
८. सं० पा० - करयल वृद्वावेइ ।
६. सं० पा०--- इट्टे जाव से णं ।
For Private & Personal Use Only
www.jainelibrary.org