________________
तच्चं अज्झयणं (अंडे) सत्यवाहदारगाणं उजाणकोडा-पदं ६. तए णं तेसिं सत्थवाहदारगाणं अण्णया कयाइ पुव्वावरण्हकालसमयंसि जिमिय
भुत्तुत्तरागयाणं समाणाणं प्रायंताणं चोक्खाणं परमसुइभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था---सेयं खलु अम्हं देवाणुप्पिया ! कल्लं पाउप्पभायाए रयणीए जाव' उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते विपुलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता तं विपुलं असणं पाणं खाइमं साइमं धूव-पुप्फ-गंध-वत्थ-मल्लालंकारं गहाय देवदत्ताए गणियाए सद्धि सुभूमिभागस्स उज्जाणस्स उज्जाणसिरि पच्चणुभवमाणाणं विहरित्तए त्ति कटु अण्णमण्णस्स एयमट्ठ पडिसुणेति, पडिसुणेत्ता कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते कोडुबियपुरिसे सद्दावेंति, सद्दावेत्ता एवं वयासी-गच्छह णं देवाणुप्पिया ! विपुलं असण-पाण-खाइम-साइमं उवक्खडेह, उववखडेत्ता तं विपुलं असण-पाण-खाइम-साइमं धूव-पुप्फ-गंध-वत्थ-मल्लालंकारं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छह, उवागच्छित्ता नंदाए पोक्खरिणीए' अदूरसामते थूणामंडवं' पाहणह-आसियसम्मज्जियोवलितं 'पंचवण्ण-सरससुरभि-मुक्क-पुप्फपुजोवयारकलियं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव-डज्झत-सुरभि-मघमघेत-गंधुद्धयाभिरामं सुगंधवरगंधगंधियं गंधवट्टिभूयं ° करेह, करेत्ता अम्हे पडिवालेमाणा-पडिवालेमाणा
चिट्ठह जाव चिट्ठति ॥ १०. तए णं ते सत्थवाहदारगा दोच्चंपि कोडुवियपुरिसे सद्दावेंति, सद्दावेत्ता एवं
बयासी-खिप्पामेव [भो देवाणुप्पिया ! ?] 'लहुकरण-जुत्त-जोइयं“ समखुरवालिहाण-'समलिहिय-तिक्खग्गसिंगएहि रययामय-घंट-सुत्तरज्जु-पवरकंचण
१. कुव्वावरद्ध° (क)।
'सम्मज्जिोवल्लित्तं जाव सुगंधवरगंधिय' २. ना० १११।२४।
अस्ति, तथैव अत्रापि 'सम्मज्जिओवलितं ३. x (ख, ग, घ)।
जाव गंधवद्विभूयं' इति संक्षेप: उपयुक्तः ४. तेणामेव (क, ग, घ)।
स्यात् । 'सम्मज्जिओवलितं' इति पाठानन्तरं ५. पुक्खरिणीए (क, ख)।
'सुगंध' इति पदं क्वापि नोपलभ्यते । ६. थूण ° (ख)।
८. लहुक रणजुत्त एहिं जोइयं (वृपा)। ७. सं० पा०-सम्मज्जिओवलितं सुगंधं जाव ६. समलिहियं तिक्वसिंग एहिं (क, घ);
कलियं (क, ख, ग, घ); अत्र पाठसंक्षेपे समलिहिय-सिंगएहि । कश्चिद विपर्यय: संभाव्यते । १११२३३ सूत्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org