________________
तच्चं अज्झयणं
अंडे उक्खेव-पद १. जइ णं भंते ! समजेणं भगवया महावीरेणं दोच्चस्स अज्झयणस्स नायाधम्म
कहाण अयम? पण्णते, तच्चस्स णं भंते ! नायज्झयणस्स के अट्रे 'पण्णते ? २. एवं खलु जंबू ! तेणं कालेणं तेणं समए णं चंपा नामं नयरी होत्था - वणयो। ३. तीसे णं चंपाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए सुभूमिभागे नाम
उज्जाणे-'सव्वोउय-पुप्फ-फल-समिद्धे'' सुरम्मे नंदणवणे' इव सुह-सुरभि
सीयलच्छायाए समणुबद्धे ।। ४. तस्स णं सुभूमि भागस्स उज्जाणस्स उत्तरो' एगदेसम्मि मालुयाकच्छए
होत्था–वण्णनो॥ मयूरी अंड-पदं ५. तत्थ णं एगा वणमयूरी दो पुढे परियागए पिटुंडी'-पंडुरे' निव्वणे निरुवहए
भिण्णमुट्ठिप्पमाणे मयूरी-अंडए पसवइ, पसवित्ता सएणं पक्खवाएणं सारक्खमाणी संगोवेमाणी' संविट्ठमाणी विहरइ ॥
१. ओ० सू०१।
४. उत्तर (क, ख, ग)। २. सब्बोउए (व); सव्वोउय (क, ख, ग, घ, ५. ना० १५२१६॥ वपा); बत्तिकृता अत्र द्वयोरपि पाठयोः ६. पिपिडी (क) बत्ती पिष्टस्य-शालिलोटस्य समीक्षा कृतास्ति यथा-सव्वोउएत्ति - उडी-पिडी' इति व्याख्यातमस्ति । असौ सर्वे ऋतवो वसन्तादयः, तत्संपाद्यकुसुमादि- व्याख्यांशः मूलपाठे पि संक्रान्तः । भावानां वनस्पतीनां सद्भावात, यत्र ७. पंडरे (क, ग)। तत्तथा । वचित् 'सव्वोउयत्ति' दृश्यते ८. सतेणं (ख. घ)। तेन च 'सव्वोउयपुप्फफलसमिद्धे' इत्येतत् ६. संगोवमाणी (ख); संगोयमाणी (ग)। सूचितम् (वृ)।
१०. संचिट्ठ माणी (क); संचि?माणी (ख, ग, ३. नदणे वणे (ख)।
घ); असौ पाठः वृत्त्याधारण स्वीकृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org