________________
नायाधम्मकहाम्रो
मालुयाकच्छए तेणेव उवागच्छंति, उवागच्छित्ता मालुयाकच्छगं अणुप्पविसंति, अणुप्पविसित्ता विजयं तक्करं ससक्खं सहोढं सगेवेज्जं जीवग्गाह' गेण्हंति, गेण्हित्ता अद्वि-मुद्वि-जाणुकोप्पर-पहार-संभग्ग-महिय-गत्तं करेंति, करेत्ता अवउडा' बंधणं करेंति, करेत्ता देवदिन्नस्स दारगस्स आभरणं गेहंति, गेण्हित्ता विजयस्स तक्करस्स गीवाए बंधति, बंधित्ता मालयाकच्छगानो पडिणिक्खमंति, पडिणिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंति, उवागच्छित्ता रायगिहं नयरं अणुप्पविसंति, अणुप्पविसित्ता रायगिहे नयरे सिंघाडग-तिगचउक्क-पच्चर-चउम्मुह-महापहपहेसु कसप्पहारे य 'छिवापहारे य लयापहारे'' य निवाएमाणा-निवाएमाणा छारं च धूलि च कयवरं च उरि पकिरमाणापकिरमाणा महया-महया सद्देणं उग्घोसे माणा एवं वयंति—एस णं देवाणप्पिया ! विजए नापं तक्करे---- पाव चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्त-रत्तनयणे खरफरुस-महल्ल-विगय-वीभच्छदाढिए असंपुडियउटे उद्ध यपइण्ण-लंबंतमुद्धए भमर-राहुवण्णे निरणुक्कोसे निरणुतावे दारुणे पइभए निसंसइए निरणुकंपे अहीव एगंतदिट्ठीए खुरेव' एगंतधाराए गिद्धव आमिसतल्लिच्छे अग्गिमिव ° सव्वभक्खो बालघायए वालमारए। तं नो खलु देवाणुप्पिया ! एयरस केइ राया वा रायमच्चे वा अवरज्झइ', नन्नत्थ' अप्पणो सयाई कम्माइं अवरज्झति त्ति कट्ट जेणामेव चारगसाला तेणामेव उवागच्छंति, उवागच्छित्ता हडिबंधणं करेंति, करेत्ता भत्तपाणनिरोहं करेंति, करेत्ता तिसंझ कसप्पहारे य' 'छिवापहारे य लयापहारे य° निवाए
माणा विहरंति ।। देवदिन्नस्स नौहरण-पदं ३४. तए णं से धणे सत्थवाहे मित्त-नाइ-नियग-सयण-संबंधि-परियणेणं सद्धि रोय
माणे कंदमाणे ° विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इडढीसक्कार-समुदएणं नीहरणं करेति, करेत्ता बहूई लोइयाई मयगकिच्चाई करेति, करेत्ता केणइ कालंतरेणं अवगयसोए जाए यादि होत्था ।
१. गोवरगाहं (घ)।
५. सं० पा०-तक्करे जाव गिद्धे विव आमिस२. अवउड (ख, घ); अवउडग (वृपा)
भक्खी । ३. लयप्पहारे (क); लयापहारे य छिवापहारे ६. वाचनान्तरेत्विदं नाधीयते (व) ।
य (ख, ग, घ); असौ पाठ: वृत्याधारेण ७. सं० पा०—कसप्पहारे य जाब निवाएमाणा। स्वीकृतः । १।४५ सूत्रेपि अयमेव क्रमो ८, सं० पा.-रोयमाणे जाव विलवमागे। लभ्यते।
है. सरीरयस्स (क)। ४. पयरमाणा (क)।
१०. मयकिच्चाई (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org