________________
नायाधम्मकहाओ
सासयं च अयलं, 'हंता परीसहचणं", अभीओ परीसहोवसगाणं, धम्मे ते
अविग्धं भवउ त्ति कटु पुणो-पुणो मंगल-जयसई पउंजति ॥ १४४. तए णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमझेगं निगच्छइ, निग्गच्छित्ता
जेणेव गुणसिलए चेइए तेणामेव उवागच्छइ, उवागच्छित्ता पुरिससहस्सवाहि
णीग्रो सोयायो पच्चोरुहइ ।। सिस्सभिक्ख दाण-पदं १४५. तए णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरयो कटु जेनामेव
समणे भगवं महावीरे तेणामेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिण-पयाहिणं करेंति, करेत्ता वदंति नमसंति, वंदित्ता नमंसित्ता एवं वासी एस णं देवाणुप्पिया ! मेहे कुमारे अम्हं एगे पुत्ते इट्टे कते "पिए मणुण्णे मणाये थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे 'रयणे रयणभूए° जीवियऊसासए हिययणंदिजणए उंबरपुप्फ पिव दुल्लहे सवणयाए, किमंग पुण दरिसणयाए? से जहानामए उप्पल ति वा प.उमे ति वा कुमुदे ति वा पंके जाए जले संवडिढए नोवलिप्पइ पंकणणं नोवलिप्पइ जल गाण, एवामेव मेहे कुमारे का मेसु जाए भोगेसु संवड्ढिए नोवलिप्पइ कामराणं नोवलिप्पइ भोगाणं । एस णं देवाणु प्पिया ! संसारभउब्बिग्गे भीए जम्मण'-जर-मरणाणं, इच्छइ देवाणप्पियाणं अंतिए मुंडे भविता अगाराओ अणगारियं पव्व इत्तए । अम्हे णं देवाण
प्पियाणं सिस्सभिक्खं दलयामो। पडिच्छंतु णं देवाणुप्पिया ! सिस्सभिक्खं ॥ १४६. तए णं समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊहि एवं वत्ते समाणे
एयमटुं सम्म पडिसुणेइ ।। १४७. तए णं से मेहे कुमारे समणस्स भगवओ महावो रस्स अंतियानो' उत्तरपुत्थिमं
दिसीभागं अवक्कमइ, सयमेव ग्राभरण-मल्लालंकारं प्रो मुयइ ।। १४८. तार णं तम्य मेहस्स कुमारस्स माया हंसलक्खणेणं पडसाडएणं प्राभरण
मल्लालंकारं पडिच्छइ, पडिच्छित्ता हार-वारिधार-सिंदुवार-छिन्नमुत्तालिपगासाई अंसूणि विणिम्मुयमाणी-विणि मुबमाणी रोयमाणी-रोयमाणी कंदमाणी-कंदमाणी विलवमाणी-विलवमाणी एवं वयासी--जइयव्वं जाया !
१. हत्वा परीसह-चमू-- परीषहसैन्यम् । ४. संवुड्ढे (ख, ग)।
णमित्यलंकारे अथवा कथभूतः त्वम्, इंता..- ५. जम्म (ख, ग)।
बिनाशक: परीषह-चमूनाम् (वृ)। ६. सीसक्ख (क)। २. पच्चोरुभइ (ख, ग)।
७. X (क, ग, घ)। ३. सं० पा० ... कते जाव जीवियऊसासए। ८. पडग (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org