________________
भगवई
३५८. से णं भंते ! केवतिकालद्वितीएस उववज्जेज्जा?
गोयमा ! जहण्णेणं तेत्तीससागरोवमद्वितीएस, उक्कोसेण वि तेत्तीससागरोवमद्वितीएस उववज्जेज्जा । अवसेसा जहा विजयाइसु उववज्जंताणं, नवरं .. भवादेसेणं तिण्णि भवग्गहणाई, कालादेसेणं जहणणं तेत्तीसं सागरोवमाई दोहि वासपुहत्तेहि अहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाई दोहि पुवकोडीहिं अभहियाई, एवतियं काल सेवेज्जा, एवतियं कालं गतिरागति
करेज्जा १॥ ३५६. सो चेव अप्पणा जहण्णकालट्ठितोश्रो जाओ, एस चेव वत्तव्वया, नवरं--
ओगाहणा-ठितीओ रयणिपुहत्त-वासपुहत्ताणि । सेसं तहेव । सवेहं च जाणेज्जा २॥ सो चेव अप्पणा उक्कोसकालद्वितीयो जाओ, एस चेव वत्तव्वया, नवरं-- प्रोगाहणा जहण्णणं पंच धणुसयाई, उक्कोस्सेण वि पंच धणुसयाई । ठिती जहण्णेणं पुवकोडी, उक्कोसेण वि पुवकोडी । सेसं तहेव जाव भवादेसो त्ति । कालादेसेणं जहण्णणं तेत्तीसं सागरोवमाइं दोहिं पुवकोडीहि अब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाइं दोहिं पुव्वकोडीहि अब्भहियाई, एवतियं कालं से वेज्जा, एवतियं कालं गति रागति करेज्जा ३! एते तिपिण गमगा
सव्वट्ठसिद्धगदेवाणं ॥ ३६१. सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव' विहरइ ।।
११. भ० ११५१1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org