________________
चउवोस इमं सतं (च उवीसइमो उद्देसो)
८६६ ३५२.
माहिंदगदेवा णं भंते ! कमोहितो उववज्जति ? जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदेवाण वि भाणियव्वा', नवरं-माहिंदगदेवाणं ठिती सातिरेगा भाणियवा सच्चेव । एवं बंभलोगदेवाण वि वत्तव्वया, नवरं-- वंभलोगद्विति संवेहं च जाणेज्जा । एवं जाव सहस्सारो, नवरं-ठिति संवेहं च जाणेज्जा। लंतगादीणं जहण्णकाल द्वितियस्स तिरिक्खजोणियस्स तिसु वि गमएसु छप्पि लेस्सायो कायवाओ । संघयणाई बंभलोग-लंतएसु पंच आदिल्लगाणि, महासुक्क सहस्सारेसु चत्तारि । तिरिक्खजोणियाण वि मणु
स्साण वि।सेसं तं चेव ।। ३५३. प्राणयदेवा ण भंते ! कमोहितो उववज्जति० ? उववानो जहा सहस्सारदेवाणं,
नवरं-तिरिक्खजोणिया खोडेयव्वा, जाव -- ३५४. पज्जत्तासं वेज्जवासाउयसणिमणुस्से णं भंते ! जे भविए प्राणयदेवेसु उवव
ज्जित्ता ? मणुस्साण य वत्तव्वया जहेव सहस्सारेसु उववज्जमाणाणं, नवरं-- तिणि संघयणाणि, सेसं तहेव जाव अणुबंधो । भवादेसेणं जहण्णणं तिण्णि भवग्गहणाई, उक्कोसेणं सत्त भवग्गहणाई। कालादेसेणं जहण्णेणं अट्ठारस सागरोवमाइं दोहिं वासपुहत्तेहिं अब्भहियाइं, उक्कोसेणं सत्तावन्तं सागरोवमाई चहिं पुवकोडीहि अमहियाई, एवतियं काल सेवेज्जा, एवतियं कालं गतिरागति करेज्जा । एवं सेसा वि अट्ट गमगा भाणियव्वा, नवरं-ठिति संवेहं च जाणेज्जा । सेसं तं चेव । एवं जाव अच्चुयदेवा, नवरं-ठिति संवेहं
च जाणेज्जा। चउस वि संघयणा तिण्णि प्राणयादीस ।। ३५५. गेवेज्जगदेवा णं भंते ! कमोहितो उववज्जति ०? एस चेव वत्तव्वया,
नवरं-दो संघयणा । ठिति संवेहं च जाणेज्जा ।। ३५६. विजय-वेजयंत-जयंत-अपराजितदेवा णं भंते ! कमोहितो उववज्जति ? एस
चेव वत्तन्वया निरवसेसा जाव अणुबंधो त्ति, नवरं --पढमं संघयणं । सेसं तहेव । भवादेसेणं जहणणं तिणि भवराहणाई, उक्कोसेणं पंच भवग्गहणाई। कालादेसेणं जहणेणं एक्कतीसं साग रोवमाई दोहि वासपुहत्तेहि अब्भहियाई, उक्कोसेणं छावद्धि साग रोवमाइं तिहि पुवकोडोहिं अभहियाई, एवतियं कालं से वेज्जा, एवतियं काल गतिरागति करेज्जा । एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं -ठिति संवेहं च जाणेज्जा । मणूसलद्धी' नवसु वि गमएस
जहा गेवेज्जेसु उववज्जमाणस्स, नवरं . पढमसंघयणं ।। ३५७. सबनुमसिद्धगदेवा णं भंते ! कमोहितो उववज्जति ०? उववाग्रो जहेव
विजयादीणं, जाव
१. भ० २४।३४६-३५१ ।
२. मशूमे लद्धी (स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org