________________
पढमं सतं (तइओ उद्देसो)
३१
१६०. जं णं भंते ! अप्पणा चेव निज्जरेति, अप्पणा चेव गरहति तं किं-
१. उदिण्णं निज्जरेति ? २. प्रणुदिष्णं निज्जरेति ? ३. अणुदिष्णं उदीरणाभवियं कम्मं निज्जरेति ? ४. उदयानंतरपच्छाकडं कम्मं निज्जरेति ?
गोयमा ! १ नो उदिष्णं निज्जरेति । २. नो अणुदिण्णं निज्जरेति । ३. नो अणुदिणं उदीरणाभवियं कम्मं निज्जरेति । ४. उदयानंतरपच्छाकडं कम्मं निज्जरेति ॥
१६१. जं णं भंते ! उदयानंतरपच्छाकडं कम्मं निज्जरेति तं कि उट्ठाणेणं, कम्मेणं, वलेणं, वीरिएणं, पुरिसक्कार -परक्कमेणं उदयानंतरपच्छाकडं कम्मं निज्ज - रेति ? उदाहु तं अणुट्टाणेणं, प्रकम्मेणं, अबलेणं, अवीरिएणं, अपुरिसक्कारपरक्कमेणं उदयानंतरपच्छाकडं कम्मं निज्जरेति ?
गोमा ! तं उट्ठाणेण वि, कम्मेण वि, बलेण वि वीरिएण वि, पुरिसक्कारपरक्कमेण वि उदयानंतरपच्छाकडं कम्मं निज्जरेति । णो तं प्रणुट्ठाणेणं, कम्मे, अबलेणं, अवीरिएणं, अपुरिसक्कारपरक्कमेणं उदयानंतरपच्छाकडं कम्मं निज्जरेति ॥
१६२. एवं सति प्रत्थि उट्ठाणेइ वा कम्मेइ वा बलेइ वा वीरिएइ वा पुरिसक्कार-परक्कमेइ वा ॥
१६३. नेरइया णं भंते ! कंखामोहणिज्जं कम्मं वेदेति ?
जहा प्रोहिया जीवा तहा नेरइया जाव' थणियकुमारा ॥ १६४. पुढविक्काइया णं भंते! कंखामोहणिज्जं कम्मं वेदेति ? हंता वेदेति ॥
१६५. कहणं भंते ! पुढविक्काइया कंखामोहणिज्जं कम्मं वेदेति ?
गोमा ! तेसि णं जीवाणं णो एवं तक्का इवा, सण्णा इवा, पण्णा इवा, मणे इवा, वई तिवा - अम्हे णं कखामोहणिज्जं कम्मं वेदेमो, वेदेति पुण ते ॥
१६६. से नूणं भंते ! तमेव सच्चं नौसंकं, जं जिणेहि पवेइयं ?
हंता गोयमा ! तमेव सच्चं नीसंकं, जं जिणेहिं पवेइयं ।
सेसं तं चैव जाव' प्रत्थि उट्ठाणेइ वा, कम्मेइ वा बलेइ वा, वोरिएइ वा, पुरिसक्कार - परक्कमेइ वा ॥
१६७- एवं जाव' चउरंदिया ||
१६८. पंचिदियतिरिक्खजोगिया जाव' वेमाणिया जहा प्रोहिया जीवा ॥
१. भ० १११२६-१६२ ।
२. पू० ० २ ।
३. भ० १११३२-१६२ ।
Jain Education International
४. पू० १०२ ।
५. पू० प० २।
६. भ० १।१२६-१६२ ।
For Private & Personal Use Only
www.jainelibrary.org