________________
३०
भगवई
१५२. जणं भंते ! अप्पणा चेव उवसामेइ, अप्पणा चेव गरहति, अप्पणा चेव संवरेति,
तं कि-१. उदिण्णं उवसामेइ ? २. अणुदिण्णं उवसामेइ ? ३. अणुदिण्णं उदीरणाभवियं कम्म उवसामेइ ? ४. उदयाणंतरपच्छाकडं कम्म उवसामेइ ? गोयमा ! १. नो उदिण्णं उवसामेइ । २. अणुदिण्णं उवसामेइ। ३. नो अणुदिण्णं उदीरणाभवियं कम्म उवसामेइ ! ४. नो उदयाणंतरपच्छाकडं कम्म
उवसामेइ । १५३. ज णं भंते ! अणुदिण्णं उवसामेइ, तं कि उटाणेणं, कम्मेणं, बलेणं, वीरिएणं,
पुरिसक्कार-परवकमेणं अणुदिण्णं उवसामेइ ? उदाहु तं अणुट्ठाणेणं, अकम्मेणं, अबलेणं, अवीरिएणं, अपरिसक्कारपरक्कमेणं अणुदिण्णं उवसामेइ ? गोयमा ! तं उट्ठाणेण वि, कम्मेण वि, बलेण वि, वीरिएण वि, पुरिसक्कारपरक्कमेण वि अणुदिपणं उवसामेइ । णो तं अणुट्ठाणणं, अकम्मेणं, अबलेणं,
अवीरिएणं, अपुरिसक्कारपरक्कमेणं अणुदिण्णं उवसामेइ ।। १५४. एवं सति अत्थि उट्ठाणेइ वा, कम्मेइ वा, बलेइ वा, वोरिएइ वा, पुरिसक्कार
परक्कमेइ वा ।। १५५. से नूणं भंते ! अप्पणा चेव वेदेति ? अप्पणा चेव गरहति ?
हता गोयमा ! अप्पणा चेव वेदेति । अप्पणा चेव गरहति ।। १५६. जं णं भंते ! अप्पणा चेव वेदेति, अप्पणा चेव गरहति तं किं--१. उदिण्णं
वेदेति ? २. अणुदिण्णं वेदेति ? ३. अणुदिण्णं उदीरणाभवियं कम्मं वेदेति ? ४. उदयाणंतरपच्छाकडं कम्मं वेदेति ? गोयमा ! १. उदिण्णं वेदेति । २. नो अणुदिण्णं वेदेति । ३. नो अणुदिण्णं
उदोरणाभवियं कम वेदेति । ४. नो उदयाणंतरपच्छाकडं कम्मं वेदेति ।। १५७. जं णं भंते ! उदिण्णं वेदेति तं किं उट्ठाणेणं, कम्मेणं, बलेणं, वीरिएणं, पुरि
सक्कार-परक्कमेणं उदिण्णं वेदेति ? उदाहु तं अणुट्टाणेणं, अकम्मेणं, अबलेणं, अवीरिएणं, अपुरिसक्कारपरक्कमेणं उदिण्णं वेदेति ? गोयमा ! तं उट्ठाणेण वि, कम्मेण वि, बलेण वि, वीरिएण वि, पुरिसक्कारपरक्कमेण वि उदिण्णं वेदेति । नो तं अणुट्टाणेणं, अकम्मेणं, अबलेणं, प्रवीरि
एणं, अपुरिसक्कारपरक्कमेणं उदिण्णं वेदेति ।। १५८. एवं सति अत्थि उट्ठाणेइ वा, कम्मेइ वा, बलेइ वा, वोरिएइ वा, पुरिसक्कार
परक्कमेइ वा ।। १५६. से नणं भंते ! अप्पणा चेव निज्जरेति ? अप्पणा चेव गरहति ?
हंता गोयमा ! अप्पणा चेव निजरेति । अप्पणा चेव गरहति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org