________________
पढमं सतं (तइओ उद्देसो)
१२६. जीवा णं भंते ! कंखामोहणिज्जं कम्मं वेदेति ? हंता वेदेति ॥
१३०. कहणं' भंते ! जीवा कंखामोहणिज्जं कम्मं वेदेति ?
गोमा ! तेहि तेहि कारणेहिं संकिया, कंखिया, वितिगिछिया, भेदसमावन्ना, कलुससमावन्ना - एवं खलु जीवा कंखामोहणिज्जं कम्मं वेदेति ||
सद्धा-पदं
१३१. से नूणं भंते ! तमेव सच्च णीसंकं, जं जिणेहि पवेइयं ? हंता गोयमा ! तमेव सच्चं णीसंक, जं जिणेहि पवेइयं ॥ १३२. से नूणं भंते ! माणे आणाए
हंता गोयमा ! एवं मणं धारेमाणे' एवं पकरेमाणे, एवं चिट्ठेमाणे, एवं संवरे - माणे आणाए आराहए भवति ॥
एवं मणं धारेमाणे, एवं पकरेमाणे, एवं चिट्ठेमाणे, एवं संवरेराहए भवति ?
श्रत्थि - नत्थि-पदं
१३३. से नूणं भंते ! प्रस्थित्तं श्रत्थित्ते परिणमइ ? नत्थित्तं नत्थिते परिणमइ ? हंता गोयमा' ! प्रत्थितं प्रत्थिते परिणमइ । नत्थित्तं नत्थित्ते परिणमइ । १३४. 'जं णं" भंते ! ग्रस्थित्तं श्रत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ, तं किं
पयोगसा ? वीससा ?
गोयमा ! पयोगसा वि तं [ ग्रत्थितं प्रत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ ] |
वीससा वितं [ श्रत्थित्तं प्रस्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ ] ॥ १३५. जहा ते भंते ! अत्थित्तं प्रत्थिते परिणमइ, तहा ते नत्थित्तं नत्थित्ते परिणमइ ? जहा ते नत्थित्तं नत्थित्ते परिणमइ, तहा ते प्रत्थितं प्रत्थिते परिणमइ ? हंता गोयमा ! जहा मे प्रत्थित्तं प्रत्थित्ते परिणमइ, तहा मे नत्थित्तं नत्थित्ते परिणमइ ।
जहा मे नत्थित्तं नत्थित्ते परिणमइ, तहा मे प्रत्थित्तं प्रत्थिते परिणमइ ॥ १३६. से नूणं भंते ! प्रत्थित्तं प्रत्थित्ते गमणिज्जं ? "नत्थित्तं नत्थित्ते गमणिज्जं ? हंता गोयमा ! ग्रत्थित्तं प्रत्थित्ते गमणिज्जं । नत्थित्तं नत्थित्ते गमणिज्जं ॥
१. कह णं (क); कहं पं ( ब, स ) ।
२. वितिगंछिया ( अ, ब, स ) ; वितिगिच्छिता
(क); वितिकिछिगा (म) 1
३. सं० पा० - धारेमाणे जाव भवति ।
४. सं० पा० – गोयमा जाव परिणमइ ।
Jain Education International
२७
५. ६, ७.
८.
तं ( अ, ब, स ) ; X (ता) 1 कोष्ठकवत्तपाठः व्याख्यांशोस्ति ।
सं० पा० - जहा परिणमइ दो आलावगा तहा गमणिज्जेण वि दो आलावगा भारिणयव्वा जाव तहा ।
For Private & Personal Use Only
www.jainelibrary.org