________________
७२४
भगवई
६४. भंतेति ! भगवं गोयमे समणं भगवं महावीरं' 'वंदइ नमसंइ, वंदित्ता
नमंसित्ता एवं वयासी-गंगदत्तस्स णं भंते ! देवस्स सा दिव्वा देविड्ढी दिव्वा देवज्जुती 'दिव्वे देवाणुभावे कहिं गते ? कहिं अणुप्पविट्ठे ? गोयमा ! सरीरं गए, सरीरं अणुप्पविद्रे, कुडागारसालादि,तो जाव' सरीरं अणुप्पवितु । अहो णं भंते ! गंगदत्ते देवे महिड्ढिए महज्जुइए महब्बले
महायसे° महेसक्खे ॥ गंगदत्तदेवस्स पुव्वभव-पदं ६५. गंगदत्तेणं भंते! देवेणं सा दिव्या देविड्ढो सा दिव्वा देवज्जुती से दिव्वे देवाणुभागे
किण्णा लद्धे ? किण्णा पत्ते ? किण्णा अभिसमण्णागए ? पुन्वभवे के पासी ? कि नामए वा? किं वा गोत्तेणं? कयरंसि वा गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा प्रागरंसि वा आसमंसि वा संबाहंसि वा सण्णि वेसंसि वा ? किं वा दच्चा ? किं वा भोच्चा? किं वा किच्चा ? किं वा समायरित्ता ? कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म जणं गंगदत्तेणं देवेणं सा दिव्वा देविड्ढी सा दिव्वा देवज्जुती से दिव्वे देवाणुभागे लद्धे पत्ते अभिसमण्णागए ? गोयमादो ! समणे भगवं महावारे भगवं गोयमं एवं वयासी-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे नाम नगरे होत्था-वण्णओ। सहसंबवणे उज्जाणे ----वण्णयो । तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नाम गाहावती परिवसति--अड्ढे जाव बहुजणस्स अपरिभूए॥ तेणं कालेणं तेणं समएणं मुणिसुव्वए अरहा प्रादिगरे जाव सव्वण्णू सव्वदरिसी अागासगएणं चक्केण", मागासगएणं छत्तेणं, आगासियाहि चामराहि, पागास फालियामएणं सपायवीढेणं सोहासणेणं, धम्मज्झएणं पुरो° पकड्ढिज्जमाणेणं-पकड्ढिज्जमाणेणं सीसगणसंपरिवुडे पुव्वाणुपुब्धि चरमाणे गामाणु
१. सं० पा०-महावीरं जाव एवं ।
६. ओ० सू०१। २. सं० पा०-देवज्जुती जाव अणुप्पविढे । ७. भ० ११।५७ । ३. राय० सू० १२३ !
८. भ० २०६४ । ४. सं० पा०---महिडिढए जाव महेसक्खे । ६. भ०१७ ५. सं० पा०-लद्धे जाव गंगदत्तेणं देवेणं सा १०. सं०प०-चक्करणं जाव पकडिढज्ज
दिव्या देविड्ढी जाव अभिसमण्णागए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org