________________
६८८
भगवई
सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते गोसाल मंखलिपुत्तं वंदित्ता जाव' पज्जुवासित्ता इमं एयारूवं वागरणं वागरित्तए त्ति कटु एवं संपेहेति, संपेहेत्ता कल्लं पाउप्पभाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते व्हाए कयब लिकम्मे जाव' अप्पमहन्धाभरणालंकियसरीरे सानो गिहाम्रो पडिनिक्खमति, पडिनिक्खमित्ता पायविहारचारेणं सावत्थि नगरि मझमझेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छड, उवागच्छित्ता गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं' •मज्जपाणगं पीयमाणं. अभिक्खणं गायमाणं, अभिक्खणं नच्चमाणं, अभिक्खणं हालाहलाए कुंभकारीए' अंजलिकम्मं करेमाणं सीयलएणं मट्टिया पाणएणं आयंचिण-उदएणं ° गायाई परिसिंचमाणं पासइ, पासित्ता लज्जिए विलिए
विड्डे सणियं-सणियं पच्चोसक्कइ ।। १३०. तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव' पच्चोसक्क
माणं पासइ, पासित्ता एवं वयासी-एहि ताव अयंपुला ! इतो ॥ १३१. तए णं से अयंपुले आजीवियोवासए आजीवियथेरेहि एवं वुत्ते समाणे जेणेव
आजीविया थेरा तेणेव उवागच्छइ, उवागच्छित्ता आजीविए थेरे वंदइ नमसइ,
वंदित्ता नमंसित्ता नच्चासन्ने जाव' पज्जुवासइ ।। १३२. अयंपुलाति ! आजीविया थेरा अयंपुलं आजीवियोवासगं एवं वयासी-से नूर्ण
ते अयंपुला! पुव्वरत्तावरत्तकालसमयंसि 'कुडुवजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ...-- किसंठिया णं हल्ला पण्णत्ता ? तए णं तव अयंपुला ! दोच्चं पि अयमेयारूवे तं चेव सव्वं भाणयव्वं जाव' सावत्थि नगरि मझमझेणं जेणेव हालाहलाए कुंभकारोए कुंभकारावणे, जेणेव इहं तेणेव हव्वमागए । से नूणं ते अयंपुला! अढे सम? हंता अस्थि । जंपि य अयंपुला! तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए जाव अंजलि करेमाणे
१. भ. २०३१ । २. भ० २।१७। ३. मज्झेरणं मझेरणं (क, ता, ब) सर्वत्र! ४. सं० पा०---ग्रंबकूणगहत्थगयं जाव अंजलि-
कम्म। ५. सं० पा-मट्टिया जाव गायाई।
६. भ० १५:१२६ । ७. भ. १११० । ८. सं.पा.--पुब्बरतावरत्तकालसमयंसि जाव
किंसंठिया। ६. भ०१५।१२६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org