SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ पन्तरसमं सतं ६८७ वा तरुणगं आमग प्रासगंसि प्रावोलेति वा पवीलेति वा, न य पाणियं पियइ । सेत्तं तयापाणए । १२६. से कि तं सिबलिपाणए ? सिंलिपाणए-जे णं कलसंगलियं वा मुग्गसंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं प्रासगंसि प्रावीलेति वा पवीलेति वा, न य पाणियं पियति । सेत्तं सिबलिपाणए । १२७. से किं तं सुद्धपाणए? सुद्धपाणए-जे णं छम्मासे सुद्धखाइमं खाइ, दो मासे पुढविसंथारोवगए, दो मासे कट्ठसंथारोवगए, दो मासे दब्भसंथारोवगए, तस्स णं बहुपडिपुण्णाणं छण्हं मासाणं अंतिमराईए इमे दो देवा महिड्ढिया जाव' महेसक्खा अंतियं पाउब्भवंति, तं जहा-पुण्णभद्दे य माणिभद्दे य। तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति, जे णं ते देवे साइज्जति, से णं पासीविसत्ताए कम्म पकरेति, जे ण ते देवे नो साइज्जति तस्स ण संसि सरीरगंसि अगणिकाए संभवति, से णं सएणं तेएणं सरीरगं झामेति, झामेत्ता तो पच्छा सिझति जाव अंतं करेति । सेत्तं सुद्धपाणए ।। अयंपुल-माजीवियोवासय-पदं १२८. तत्थ णं सावत्थीए नयरोए अयंपुले नामं आजीवियोवासए परिवसइ ---अड्ढे, जहा हालाहला जाव' आजीवियसमएणं अप्पाणं भावेमाणे विहरइ । तए णं तस्स अयंयुलस्स आजीवियोवासगस्स अण्णया कदायि पुन्वरत्तावरत्तकालसमयंसि कुडुबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए' चितिए पत्थिए मणोगए संकप्पे ° समुप्पज्जित्था--किसंठिया णं हल्ला पण्णत्ता ? १२६. तए णं तस्स अयंपुलस्स प्राजोवियोवासगस्स दोच्चं पि अयमेयारूवे अज्झथिए 'चितिए पत्थिए मणोगए संकप्पे ° समुप्पज्जित्था --एवं खलु मम धम्मायरिए धम्मोवदेसए मोसाले मंखलिपुत्ते उप्पन्ननाणदंसणधरे जिणे अरहा केवली सव्वण्णू सव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे कल्लं पाउप्पभाए रयणोए जाव उद्वियम्मि १. आमलगं (ता)। २. सिंगलिय (क, ता)। ३. भ० ११३३६ । ४. तंसि (अ, म, स)। ५. भ०१५।१। ६. सं० पा०-अज्झथिए जाव समुप्पज्जित्था। ७ सं० पा०-अज्झत्यिए जाव समुप्पज्जित्था। ८. सं० पा०-उप्पन्ननारगदसणधरे जाव ६. भ. २०६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003561
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1158
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy