________________
तेरसमं सतं (बीओ उद्देसो)
३१. केवतिया णं भंते! जोइसियविमाणावाससय सहस्सा' पण्णत्ता ? गोमा ! असंखेज्जा जोइसियविमाणावासस्यसहस्सा पण्णत्ता | ते णं भंते! किं संखेज्जवित्थडा • ?
एवं जहा वाणमंतराणं तहा जोइसियाण वि तिष्णि गमगा भाणियव्वा, नवरं - एगा तेउलेस्सा | उववज्जंतेसु पण्णत्तेसु य असण्णी नत्थि, सेसं तं चेव || ३२. सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा पण्णत्ता ? गोयमा ! बत्तीसं विमाणावासस्यसहस्सा पण्णत्ता ।
ते णं भंते! कि संखेज्जवित्थडा ? असंखेज्जवित्थडा ? गोमा ! संखेज्जवित्थडा वि, असंखेज्जवित्थडा वि ।।
३३. सोहम्मे णं भंते ! कप्पे बत्तीसार विमाणावाससयसहस्सेसु संखेज्जवित्थडे सु विमाणे एसमएणं केवतिया सोहम्मा देवा उववज्जति ? केवतिया तेउलेस्सा उववज्जति ?
एवं जहा जोइसियाणं तिष्णि गमगा तहेव तिणि गमगा भाणियव्वा, नवरं - तिसु विसंखेज्जा भाणियव्वा, ओहिनाणी हिदंसणी य चयावेयव्वा, सेसं तं चेव । असंखेज्जवित्थडेसु एवं चेव तिष्णि गमगा, नवरं-तिसु वि गमएसु असंखेज्जा भाणियव्वा । मोहिनाणी मोहिदंसणी य संखेज्जा चयंति, सेसं तं चेव । एवं जहा सोहम्मे वत्तव्वया भणिया तहा ईसाणे वि छ गमगा भाणि - यव्वा । सणकुमारे एवं चेव, नवरं - इत्थीवेयगा उववज्जंतेसु' पण्णत्तेसु य न तिणीति वि गमएसु न भण्णंति, सेसं तं चैव । एवं जाव सहस्सारे, नागतं विमाणेसु लेस्सासु य, सेसं तं चैव ॥
३४. प्राणय-पाणएसु णं भंते ! कप्पेसु केवतिया विमाणावाससया पण्णत्ता ? गोयमा ! चत्तारि विमाणावाससया पण्णत्ता ।
ते भंते ! कि संखेज्जवित्थडा ? प्रसंखेज्जवित्थडा ?
५६५
गोयमा ! संखेज्जवित्थडा वि, प्रसंखज्जवित्थडा वि । एवं संखेज्जवित्थडे सु तिष्णि गमगा जहा सहस्सारे, असंखेज्जवित्थडेसु उववज्जंतेसु चयंतेसु य एवं वेब संखेज्जा भाणियव्वा, पण्णत्तेसु असंखेज्जा, नवरं - नोइंदियोवउत्ता अनंतरोववण्णगा प्रणंतरोवगाढगा अनंतराहारंगा अणंतरपज्जत्तगा य एएसिं जहणेणं एक्को वा दो वा तिणि वा, उक्कोसेणं संखेज्जा पण्णत्ता, सेसा असंखेज्जा भाणियव्वा । 'आरण-प्रच्चुएसु' एवं चेव जहा प्राणय- पाणएसु, नाणत्तं विमासु । एवं गेवेज्जगा वि ॥
१. जोतिसियावास सहस्सा ( अ, क, ख, ता, ऋ, म)
Jain Education International
२. न उववज्जंति ( स ) 1
३. आरणच्चुए ( अ, क, ख, ब, म, स ) |
For Private & Personal Use Only
www.jainelibrary.org