________________
एक्कार सतं (बारसमो उद्देसो)
पिष्णमण्णवद्वाई अण्णमण्णपुट्ठाई ग्रण्णमण्णबद्धपुट्ठाई अण्णमण्णवडत्ताए चिट्ठति ?
०
हंत्ता प्रत्थि ।
एवं ईसाणे वि, एवं जाव' अच्चुए, एवं गेवेज्जविमाणेसु, ग्रणुत्तरविमाणेसु वि, ईसिप भारा वि जाव ? हंता प्रत्थि ||
१६२. तए णं सा महतिमहालिया परिसा जाव' जामेव दिसि पाउ भूया तामेव दिसं पडिगया ||
१९३. तए णं आलभियाए नगरीए सिघाडग-तिग- चउक्क-चच्चर-चउम्मुह- महापहपहेसु बहुजणो प्रष्णमण्णस्स एवमाइक्खइ जाव परूवेइ जण्णं देवाणुप्पिया ! पोगले परिव्वायए एवमाइक्खइ जाव परुवेइ – प्रत्थि णं देवाणुप्पिया ! ममं प्रतिसे नाणदंसणे समुप्पन्ने, एवं खलु देवलोएसु णं देवाणं जहणेणं दस वाससहस्साइं ठिती पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया जाव असंखेज्जस मयाहिया, उक्कोसेणं दससागरोवमाई ठिती पण्णत्ता तेण परं वोच्छिणा देवाय देवलोगा य । तं नो इणट्ठे समट्ठे । समणे भगवं महावीरे एवमाइक्खइ जाव' देवलोएसु गं देवाणं जहणेणं दस वाससहस्साइं ठितो पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया जाव असं वेज्जसमयाहिया, उक्कोसेणं तेत्तीस सागरोवमाई ठिती पण्णत्ता । तेण परं वोच्छिण्णा देवा य देवलोगा य ॥
१६४. तए णं से पोग्गले परिव्वायए बहुजणस्स प्रतियं एयमट्ठे सोच्चा निसम्म सकिए कखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यावि होत्था । तए णं तस्स पोग्गलस्स परिव्वायगस्स संकियस्स कंखियस्स वितिगिच्छियस्स भेदसमावन्नस्स कलुससमावन्नस्स से विभंगे नाणे खिप्पामेव पडिवडिए || १९५. तए णं तस्स पोग्गलस्स परिव्वायगस्स प्रमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - एवं खलु समणे भगवं महावीरे श्रादिगरे तित्थगरे जाव' सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव' संखवणे चेइए
१. भ० ११।६४ |
२. भ० ११ । २ ।
३. सं० पा० अवसेसं जहा सिवस्स जाव सव्वदुक्खप्प होणे, नवरं - तिदंडकुडियं जाव घाउ रत्तवत्थपरिहिए परिवडियविभंगे आलभियं नगरं मज्यंमज्भेणं निग्गच्छइ जाव
Jain Education International
५३५
उत्तरपुरत्थिमं दिसीभागं अबक्कमइ २ तिदंडकुडियं च जहा खंदओ जाव पव्वइओ
सेसं जहा सिवस्स जाव ।
४. भ० ११८३, १६० /
५. भ० १७ ।
६. ओ० सू० १६
For Private & Personal Use Only
www.jainelibrary.org