________________
नवमं सतं (तेत्तीस इमो उद्देसो)
४५१ १९६. तए णं तस्म जमालिस्स (खत्तियकुमारस्स?) उभो पासि दुवे वरतरुणीओ
सिगारागार चारवेसाप्रो संगय-गय-हसिय-भणिय-चेट्टिय-विलास-सललियसंलाव-निउणजुत्तोवयारकुसलामो सुंदरथण-जघण-वयण-कर-चरण-नयणलावण्ण-रूव-जोव्वण-विलास ° कलियानो नाणामणि-कणग-रयण-विमलमहरिहतवणिज्जुज्जलविचित्तदंडायो, चिल्लियाओ, संखक-कुद-दगरय-अमयमहिय-फेणपजसगिणकामानो धवलामो चामरानो गहाय सलील वीयमाणीयो
वीयमाणीग्रो चिट्ठति ।। १६७. तए णं तम्स जमालिरम खत्तियकुमारस्म उत्तरपुरथिमे णं एगा वरतरुणी
सिंगारागार चारुवेसा संगय-गय-हसिय-भणिय-चेट्ठिय-विलास-सललिय-संलावनिउणजुत्तोवयारकुसला सुंदरथण-जघण-वयण-कर-चरण-नयण-लावण्ण-रूवजोव्वण-विलास कलिया सेतं रययामयं विमलसलिलपुण्णं मत्तगयमहामुहा
कितिसमाणं भिगारं गहाय चिट्ठइ ।। १९८. तए णं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरस्थिमे णं एगा वरतरुणी
सिंगारागार चारुवेसा संगय-गय-हसिय-भणिय-चेट्ठिय-विलास-सललिय-संलावनिउणजुत्तोबयारकुसला संदरथण-जघण-वयण-कर-चरण-नयण-लावण्ण-रूवजोव्वण-विलास कलिया चित्तकणगदंडं तालवेटे गहाय चिट्टइ ।। तर तस्स जमालिस्स खत्तियकमा रस्स पिया कोडंबियपरिसे सहावेइ. सहावेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया ! सरिसयं सरित्तयं सरिव्वयं सरिसलावण्ण रूव-जोवण-गुणोववेयं, एगाभरणवसण-गहियनिज्जोयं कोडं
वियवरतणसहस्सं सद्दावेह।।। २००. तए णं ते कोडुवियपुरिसा जाव' पडिसुणेत्ता खिप्पामेव सरिसयं सरित्तयं'
'सरिब्वयं सरिसलावण्ण-रूव-जोव्वण-गुणोववेयं एगाभरणवसण-गहियनिज्जोयं कोवियवरतरुणसहस्सं सदावेति ।। तए णं ते कोवियवरतरुणपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा कोडवियपुरिसेहिं सदाविया समाणा हट्ठतृट्ठा व्हाया कयत्रलिकम्मा कयकोउय-मंगलपायच्छित्ता एगाभरणवसण-गहियनिज्जोया जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छति, उवागच्छित्ता करयल परिग्गहियं दसनहं सिरसावत्तं
१. सं० पा०--सिंगारागार जाव कलिया। २. सेयवरचामराम्रो (क)। ३. सं० पा०-सिंगारागार जाव कलिया। ४. सं० पा० -सिंगारागार जाव कलिया। ५. एगारसभरण (अ)।
६. भ०६।१८५। ७. सं० पा०-सरित्तयं जाव सहावेति । ८. अस्मिन पदे 'वरतरुण' इति पाठः नायाधम्म___ कहाओ (१११११४०) सूत्रानुसारेण स्वीकृतः । ६. सं० पा०-करयल जाव बद्धोवेत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org