________________
४५०
१६१. तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सहावेइ, सद्दावेत्ता
एवं वयासी-खिप्पामेव भो देवाणु प्पिया ! अणेगखंभसयसण्णिविट्ठ, लीलद्वियसालभंजियागं जहा रायपसेण इज्जे विमाणवणो जाव' मणिरयणपंटियाजालपरिविखत्तं पुरिससहस्सवाहिणि सीयं उबट्टवेह, उवद्ववेत्ता मम एयमाण
त्तियं पच्चप्पिणह । तए णं ते कोडुबियपुरिसा जाव पच्चप्पिणति ।। १६२. तए णं से जमाली खत्तियकुमारे केसालंकारेणं, वत्थालंकारेणं, मल्लालंकारेणं,
आभरणालंकारेण ---चबिहेणं अलंकारेणं अलंकारिए समाणे पडिपुण्णालंकारे सीहासणाम्रो अभट्रेइ, अभद्वेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरुहइ',
दुहित्ता सीहासणवरंसि पुरत्थाभिमुहे सण्णिसणे १९३. तए णं तस्स जमालिस्स खत्तियकुमारस्स माता पहाया कयवलिकम्मा जाव
अप्पमहग्घाभरणालंकियसरीरा हंसलक्खणं पडसाडगं गहाय सोयं ग्रणप्पदाहिणीकरेमाणी सीयं दुरुहइ, दुरुहित्ता जमालिस्स खत्तियकुमारस्स दाहिणे
पासे भद्दासणवरंसि सण्णिसण्णा ।।। १९४. तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मधाती व्हाया कयवलिकम्मा
जाव' अप्पमहग्घाभरणालकियसरीरा रयहरणं पडिग्गहं च गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरुहइ, दुरुहित्ता जमालिस्स खत्तियकुमारस्स
वामे पासे भद्दासणवरंसि सण्णिसण्णा ।। १६५. तए णं तस्स जमालिस्स खत्तियकमारस्स पिट्यो एगा वरतरुणी सिंगारागार
चारुबेसा संगय-ग- हसिय-भणिय-चेट्ठिय-विलास-सललिय-संलाव-निउणजुत्तोवयारकुसला सुदरथण-जघण-बयण-कर-चरण-नयण-लावण्ण ° एकजोवण-विलासकलिया' सरदब्भ-हिम-रयय कुमुद-कुददुप्पगासं सकोरेंटमल्लदामं धवलं आयवत्तं गहाय सलील 'अोबरेमाणो-अोधरेमाणी चिट्ठति ।।
१. राय० सू० १७ । २. वाचनान्तरे पुनरयं वर्णकः साक्षादृश्यत एव ।
३. द्रुहति (क, ता, ब)। ४. भ० ३३३ । ५. भ० ३।३३ । ६. सं० पा०-संगयगय जाव रूव। ७. विलासकलिया सदरथण (अ, ब, म, स);
एषु आदर्शपु 'विलासकलिया' इति पदस्याने 'सदरथरण' इति संक्षिप्तपाठो विद्यते; किन्तु एष पाठः 'बिलासकलिया' इति पदस्थादौ
विद्यमानोस्ति, नेन नात्र युज्यते । वृत्तिकृतापि उक्तपदानन्तरमसौ पाठः स्वीकृत:, किन्तु एतस्मिन् स्वीकारे पाठस्य पुनरुक्तिर्जायते, यथा -'रूवजोवरणविलासक लिया' सुन्दरथ
जहावयरण करचरणरणयरगलायग्णरुवजोव्वगणगुणोववेय' ति सूचितम् (व), अस्माकं पाठानुसन्धान प्रयुक्ते प्रतिद्वये एष पाटो नास्ति । एषा वाचना सम्यक् प्रतीयते ।
है. उवधरेमाणीओ उवधरेमागीयो (अ); उपरि
धरेमाणीओ २ (स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org