________________
नवमं सतं (तेत्तीसइमो उद्देसो)
४४१ १६४. तए णं से जमाली खत्ति यकुमारे समणस्स भगवश्री महावी रस्स अंतिए धम्म
सोच्चा निसम्म हट्ट तुट्टचित्तमाणदिए णदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाण हियए उठाए उठेइ, उद्वेत्ता समणं भगवं महावीर तिक्खुत्तो पायाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-सद्दहामि णं भंते ! निगंथं पावयणं, पत्तियामि णं भंते ! निरगथं पावयणं, रोएमिणं भंते ! निगंथं पावयणं, अभट्रेमि णं भंते! निग्गथं पावयणं, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! •इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! ०-से जहेयं तुन्भे वदह, जं नवरं- देवाणुप्पिया ! अम्मापियरो पापुच्छामि, तए णं अहं देवाणुप्पियाणं अंतियं मुडे भवित्ता अगारामो अणगारियं पव्वयामि ।
अहासुहं देवाणुप्पिया ! मा पडिबंध ॥ १६५. तए णं से जमाली खत्तियकुमारे समणेणं 'भगवया महावीरेण एवं वृत्ते समाणे
हट्टतुटे समणं भगवं महावीरं तिवखुत्तो' 'मायाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता तमेव चाउग्घंटे प्रासरहं दुरुहइ, दुरुहित्ता समणस्स भगवनो महावीरस्स अंतियानो बहुसालाओ चेइयानो पडिनिक्खमइ, पडिनिवखमित्ता सकोरेट मल्लदामेणं छत्तेण धरिज्जमाणेणं महयाभडचडगर पहकरवंद परिबिखत्ते, जेणेब खत्तियक डग्गामे नयरे तेणेव उवागच्छइ, उवागच्छित्ता खत्तियकुंडग्गाम नयरं मझमझेणं जेणेव सए गेहे जेणेव' वाहिरिया उवदाणसाला तेणेव उवागच्छइ, उवागरिछत्ता तुरए निगिहइ, निगिण्हित्ता रहं ठवेइ, ठवेत्ता रहाम्रो पच्चोरुहइ, पच्चोरुहित्ता जेणेव अभिंतरिया उवदाणसाला, जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता अम्मापियरो जएणं विजएणं बद्धावेइ, बद्धावेत्ता एवं वयासी-एवं खलु अम्मताओ ! मए समणस्स भगवनो महावीरस्स अंतियं धम्मे निसंते, से वि य मे धम्मे इच्छिए,
पडिच्छिए अभिरुइए॥ १६६. तए णं तं जमालि खत्तियकुमारं अम्मापियरो एवं वयासी--धन्ने सिणं तुम
जाया ! कयत्थे सि णं तुम जाया ! कयपुणे सि णं तुम जाया ! कयलक्खणे सि णं तुमं जाया ! जणं तुमे समणस्स भगवो महावीरस्स अंतियं धम्मे निसंते, से वि य ते धम्मे इच्छिए, पडिच्छिए, अभिरुइए ।।
१. सं० पा०-हटु जाव हियए। २. सं० पा०-तिक्खुत्तो जाव नमंसित्ता । ३. सं० पा०-भंते जाव से । ४. सं० पा०—तिवखुत्तो जाव नमसित्ता।
५. सं० पा०--सकोरेंट जाव धरिज्जमारणेणं । ६. सं० पा०-चडगर जाव परिक्खिते। ७. अम्मयाओ (अ, स); अम्माताओ (ब)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org