SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सत्तमं सतं (नवमो उद्देसो) ३०५ खलु बढे मगुस्सा अण्णय रेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए ° उववत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंसु । अहं पुण गोयमा ! एवमाइक्खामि जाव' परूवेमि-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसाली नामं नगरी होत्था--वण्णो ' । तत्थ णं वेसालीए नगरीए वरुणे नामं नागनत्तुए परिवसइअड्ढे जाव' अपरिभूए, समणोवासए, अभिगयजीवाजीवे जाव' समणे निगंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ पडिग्गह-कंबल-पायपुंछणेणं पीढ-फलग-सेज्जा-संथारएणं 'पोसह-भेसज्जेणं' पडिलाभेमाणे छटुंछट्टेणं अणि खित्तेणं तबोकम्मेणं अप्पाणं भावेमाणे विहरति । १६४. तए णं से वरुणे नागनत्तुए अण्णया कयाइ रायाभियोगेणं', गणाभियोगेणं, बलाभिओगेणं रहमुसले संगामे आणत्ते समाणे छट्ठभत्तिए अट्ठमभत्तं अणुवट्टेति, अणवत्ता कोडंबियपूरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! चाउरघंटं पास रहं जुत्तामेव उवट्ठावेह, हय-गय-रह-पवरजोहकलियं चाउरंगिणि सेणं सण्णाहेह°, सण्णाहेत्ता मम एयभाणत्तियं पच्चप्पिणह॥ १६५. तए णं ते कोडुबियपुरिसा जाव" पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जावर चाउग्घंटं पास रहं जुत्तामेव उवट्ठावेंति, ह्य-गय-रह. पवरजोहकलियं चाउरंगिणि सेणं • सण्णाति, सण्णाहेत्ता जेणेव वरुणे नागनत्तुए तेणेव उवागच्छंति, उवागच्छित्ता जाव" तमाणत्तियं पच्चप्पिणंति ।। १६६. तए णं से वरुणे नागनत्तुए जेणेव मज्जणघरे तेणेव उवागच्छति, "उवागच्छित्ता मज्जणधरं अणुप्पविसइ, अणुप्पविसित्ता हाए कयबलिकम्मे कयकोउय-मंगलपायच्छित्ते सव्वालंकारविभूसिए सण्णद्ध-वद्ध-वम्मियकवए" सकोरेंटमल्ल १. भ० १।४२१ । ६. उवट्ठवेह (अ)। २. ओ० सू०१ ! १०. सं० पा० -पवर जाव सण्णाहेत्ता । ३. भ० २।९४ । ११. भ० ७१७५ ४. भ० २०६४। १२. राय० सू० ६८१; वाचनान्तरे तु साक्षादेव ५. वृत्ती उद्धृते पाठे एतन्नास्ति । भ० २।६४ दृश्यते (बू) । सूत्रादसौ पाठः पूरितस्तत्रापि 'क' प्रतौ एतत् १३. सं० पा०—रह जाव सण्णाहेति । नास्ति। १४. भ० ७।१७५ । ६. रायाहियोगेरणं (अ, स); रायनियोगेणं (ता) १५. सं० पा०-जहा कूणिओ जाव पायच्छित्ते । ७. कोदुंबिय ° (ता); कोटुंबिय ° (स)। १६. पू० भ० ७१७६ । ८. युक्तमेव रथसामग्र्या इति गम्यम् (वृ)। १७. सं० पा०—सकोरेंटमल्ल जाव परिज्ज° । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003561
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1158
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy