________________
सतं (दसमो उद्देसो)
१७५. जीवे णं भंते ! नेरइए ? नेरइए जीवे ?
गोमा ! नेरइए ताव नियमा जीवे, जीवे पुण सिय नेरइए, सिय अनेरइए || १७६. जीवे णं भंते ! असुरकुमारे ? असुरकुमारे जीवे ?
गोमा ! असुरकुमार ताव नियमा जीवे, जीवे पुण सिय असुरकुमारे, सिय सुकुमारे ||
१७७. एवं दंडओ भाणियव्वों जाव वैमाणियाणं ॥
१७८. जीवति भते ! जीवे ? जीवे जीवति ?
गोमा ! जीवति ताव नियमा जीवे, जीवे पुण सिय जीवति, सिय नो जीवति ।। १७६. जीवति भंते ! नेरइए ? नेरइए जीवति ?
गोमा ! नेरइए ताव नियमा जीवति जीवति पुण सिय नेरइए, सिय अनेरइए || १८०. एवं दंडग्रो नेयव्वो जाव' वेमाणियाणं ॥
१८१ भवसिद्धिए णं भंते ! नेरइए ? नेरइए भवसिद्धिए ?
गोमा ! भवसिद्धिए सिय नेरइए, सिय अनेरइए । नेरइए वि य सिय भवसि - डीए, सिय अभवसिद्धीए ॥
१८२. एवं दंडओ जाव' वैमाणियाणं ॥
वेदणा-पदं
१८३. ग्रण्णउत्थिया णं भंते ! एवमाइक्खति जाव' परूवेति - एवं खलु सव्वे पाणा भूया जीवा सत्ता एतदुक्खं वेदणं वेदेति ।।
१८४. से कहमेयं भंते ! एवं ?
२६६
गोमा ! जं णं णउत्थिया जाव' मिच्छं ते एवमाहंसु, श्रहं पुण गोयमा ! एवमाक्खामि जाव' परूवेमि - श्रत्येगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेदणं वेदेति, ग्राहच्च सायं । अत्येगइया पाणा भूया जीवा सत्ता एगंतसायं वेदणं वेदेति, ग्रहच्च अस्साय' । प्रत्येगइया पाणा भूया जीवा सत्ता बेमायाए वेदणं वेदेति - ग्राहच्च सायमसायं ॥
१८५. से केणट्टेणं ?
गोयमा ! नेरइया एगंतदुक्खं वेदणं वेदेति, ग्राहच्च सायं । भवणवइ-वाणमंतरजोइस-वेमाणिया एगंतसायं वेदणं वेदेति, ग्राहच्च अस्सायं । पुढविक्काइया जाव' मगुस्सा मायाए वेदणं वेदेति - ग्राहच्च सायमसायं । से तेणट्टेणं ।।
१. नेतव्वो (क, ता, ब ) 1
२. पू० प० २ ।
३. पू० १० २ ।
४. पू० प० २1
५. भ० १४२० ।
Jain Education International
६. भ० ११४२१ ।
७. भ० १।४२१ ।
८. प्रसायं वेदणं वेदेति ( अ, ता, म, स ) 1
६. पू० ५०२।
For Private & Personal Use Only
www.jainelibrary.org