________________
२६८
भगवई
दसमो उद्देसो सुह-दुह-उवदंसरण-पदं १७१. अण्णउत्थिया णं भंते ! एवमाइक्खंति जाव' परूवेति जावतिया रायगिहे नयरे
जोवा, एवइयाणं जीवाणं नो चक्किया केइ सहं वा दुहं वा जाव कोलदिगमायमवि, निप्फावमायमवि, कलमायमवि, मासमायमवि, मुग्गमायमवि, जूया
मायमवि', लिक्खामायमवि अभिनिवतॄत्ता' उवदंसेत्तए । १७२. से कहमेयं भंते ! एवं ?
गोयमा ! जं णं ते अण्ण उत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि सब्वलोए वि य णं सन्दजीवाणं नो चक्किया केइ सुहं वा 'दुहं वा जाव कोलट्ठिगमायमवि, निप्फावमायमवि, कलमायमवि, मासमायमवि, मुग्गमायमवि, जूयामायमवि, लिक्खा
मायमवि अभिनिवर्दृत्ता° उवदंसेत्तए । १७३. से के णदणं ? गोयमा ! अयण्णं जंबुद्दीवे दीवे जाव' विसेसाहिए परिक्खेवेणं
पण्णत्ते । देवे णं महिड्ढीए जाव' महाणुभागे एगं महं सविलेवणं गंधसमुग्गगं गहाय तं अवद्दालेति, प्रवद्दालेत्ता जाव इणामेव कटु केवलकप्पं जंबुद्दीवं दीवं तिहि अरछरानिवाएहि तिसत्तखत्तो अणपरियत्तिा णं हवमागच्छेज्जा। से नणं गोयमा ! से केवलकप्पे जंबुद्दीवे दीवे तेहि घाणपोग्गलेहि फुडे ? हंता फुडे । चक्किया णं गोयमा ! केइ तेसि घाणपोग्गलाणं कोलदिमायमवि", निप्फावमायमवि, कलमायमवि, मासमायमवि, मुग्गमायमवि, जूयामायमवि, लिक्खामायमवि अभिनिवदे॒त्ता उवदंसेत्तए ? नो तिणढे समढें । से तेण?णं गोयमा ! एवं वुच्चइ--नो चक्किया केइ सुहं
वा जाव उवदंसेत्तए। जीव-चेयणा-पदं १७४. जीवे णं भंते ! जीवे ? जीवे जीवे ?
गोयमा! जीवे ताव नियमा जीवे, जीवे वि नियमा जीवे ।।
१. भ० ११४२० । २. जूय (क, ब); ऊया० (ता)। ३. ० तेत्ता (ता)। ४. भ० ११४२१ । ५. भ. ११४२१ । ६. सं० पा०-तं चेव जाव उवदंसेत्तए।
७. भ० ६.७५ । ८. भ०३।४। ६. तिहिं (अ, स)। १०. केयति (स)। ११. सं० पा०--कोलट्रिमायमवि जाव उवदंसेत्तए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org