________________
पइण्णगसमवाओ
गोयमा ! पंचविहे पण्णत्ते-एगिदियतेयासरीरे य' 'बंदियतेयासरीरे य तें दिय
तेयासरीरे य चरिदियतेयासरीरे य पंचेंदियतेयासरीरे य° ॥ १६८. एवं जाव'१६६. गेवेज्जस्स णं भंते ! देवस्स मारणंतियसमुग्घातेणं समोहयस्स तेयासरीरस्स'
केमहालिया सरीरोगाहणा पण्णता? गोयमा ! सरीरप्पमाणमेत्ती विक्खंभबाहल्लेणं; आयामेणं जहण्णेणं अहे जाव विज्जाहरसेढीओ', उक्कोसेणं अहे जाव अहोलोइया गामा, तिरियं जाव मणुस्स
खेत्तं, उड्ढं जाव सयाई विमाणाई ।। १७०. एवं अणुत्तरोववाइया वि ।। २७१. एवं कम्मयसरीरं पि भाणियव्वं ।। ओहि-पदं संगहणी-गाहा
भेदे विसय संठाणे, अभंतर बाहिरे य देसोही ।
ओहिस्स वड्डि-हाणी, पडिवाती चेव अपडिवाती ।।१।। १७२. कइविहे णं भंते ! ओही पण्णत्ते ?
गोयमा ! दुविहे पण्णत्ते-भवपच्चइए य खओवसमिए य । एवं सव्वं ओहिपदं भाणियव्वं ।।
वेयणा-पदं संगहणी-गाहा
सीता य दव्व सारीर, साय तह वेयणा भवे दुक्खा । अब्भुवगमवक्कमिया, णिदाए' चेव' अणिदाए ॥१॥
१. सं० पाo-बे ते चउ पंच । २. पण्ण० २१ । ३. प्रयुक्तादर्शषु 'समाणस्स' पाठः प्राप्यते, किन्तु
अर्थमीमांसया नासो समीचीनः प्रतिभाति । तेनात्र प्रज्ञापनाया एकविंशतितमपदस्थः
'तेयासरीरस्स' इति पाठः स्वीकृतः । ४. ° मेत्ता (क्व)। ५. ° सेढी (क, ख)। ६. प्रतिषु पूर्व 'उड्ढे जाव सयाई विमाणाई'
पश्चाच्च 'तिरियं जाव मणुस्सखेत्त' इति
पाठो विद्यते । ७. एवं जाव (क, ख, ग) । अत्र 'जाव' शब्दोऽनावश्यकः प्रतिभाति । प्रज्ञापनायामपि (पद २१) 'अणत्तरोववाइयस्स वि एवं चेव' इति पाठो लभ्यते । ८. पण्ण ३३ ६. णीताई (क, ग); णिताए तहा (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org