________________
७६०
ठाणं
०
मायी गं मायं कट्टु आलोचित पडिक्कते कालमासे कालं किच्चा अण्णत रेसु देवलोगेसु देवत्ताए उववत्तारो भवंति तं जहा- महिड्डिएस' 'महज्जुइएसु महाणुभागेसु महायसेसु महाबलेसु महासोक्खेसु दूरगंतिएसु चिरट्ठितिएसु' । से णं तत्थ देवे भवति महिड्डिए महज्जुइए महाणुभागे महायसे महाबले महासोक्खे दूरंगतिए चिरद्वितिए हार- विराइय-वच्छे कडक -तुडित-थंभितभु' अंगद - कुंडल - मट्ठ- गंडतल - कण्णपीढधारी विचित्तहत्याभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणग-पवर वत्थ- परिहिते कल्लाणग-'पवर-गंधमल्लाणुलेवणधरे" भासुरबोंदी पलंब-वणमालधरे दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तएण दिव्वाए लेस्साए दस दिसाओ उज्जोवेमाणे पभासेमाणे महयाहत - णट्टगीत-वादित-तंती-तल-ताल-तुडित- घण-मुइंग - पडुप्पवादित रवेण दिव्वाई भोगभोगाई भुजमाणे विहरइ ।
जावि से तत्थ बाहिरब्भतरिया परिसा भवति, सावि य णं आढाइ परिजागाति महरिहेणं आसणेण उवणिमंतेति, भासपि य से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चैव अब्भटुंति - बहुं देवे ! भासउ-भासउ ।
से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं • चइत्ता इव माणुस्साए भवे जाई इमाई कुलाई भवंति - अड्ढाई' "दित्ताई' विच्छिण्ण- विउल-भवण-सयणासण जाण - वाहणाई" 'बहुधण - बहुजायरूव-रययाई"" आओगपओग-संपउत्ताइं विच्छड्डिय-पउर भत्तपाणाई बहुदासी दास-गोमहिस- गवेलय - पभूयाई बहुजणस्स अपरिभूताई, तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाति । से णं तत्थ पुमे भवति सुरूवे सुवणे सुगंधे सुरसे सुफासे इट्ठे कंते " • पिए मणुण्णे • मणामे अहीणस्सरे" "अदीणस्सरे इट्ठस्सरे कंतस्सरे पियस्सरे मणुण्णस्सरे मणामस्सरे आदेज्जवयणे पच्चायाते ।
o
जावि से तत्थ बाहिरब्भतरिया परिसा भवति, सावि य णं आढाति परि
१. सं० पा० - महिडिएसु जाव चिरट्टितिए । २. ० द्वितीसु (क, ग ) ।
३. सं० पा० - महिड्डिए जाव चिरट्ठितिते । ४. विरातित ( क, ख, ग )
५. भुते ( क, ख, ग ) ।
६. पवर मल्लाण
Jain Education International
(वृ ) : पवर-गंधमल्लाणं •
(वृपा ) 1
७. सं० पा० आउक्खएणं जाव चइता
८. सं० पा० - अड्ढाई जाव बहुजणस्स ।
९. औपपातिके (सूत्र १४१ ) - दत्ताई वित्ताई । १०. क्वचिद् वाहणाइन्नाई (वृ ) । ११. औपपातिके (सूत्र १४१ ) बहुधण जाय १२. तहाप्प ० ( क, ग) ।
१३. सं० पा० कंते जाव मणामे । १४. सं० पा०-- अहोणस्सरे जाव मणामस्सरे ।
१५. सं० पा० - आढाति जावे बहुं ।
For Private & Personal Use Only
www.jainelibrary.org