________________
सत्तमं ठाणं
फुसित्ता' 'फुरित्ता फुट्टित्ता विकुवित्ता णं चिट्टित्तए । तस्स णं एवं भवतिअत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णे-रूवो जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु-अरूवी जोवे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु-- छट्टे विभंगणाणे। अहावरे सत्तमे विभंगणाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति । से ण तेण विभगणाणेणं समुप्पण्णेणं पासई सुहुमेणं वायुकाएणं फुडं पोग्गलकार्य एयंत वेयंत चलतं खुभंतं फंदंतं घटुंत उदीरेंतं तं तं भावं परिणमंतं । तस्स णं एवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णे-सव्वमिणं जीवा । संतेगइया समणा वा माहणा वा एवमासु-- जीवा चेव, अजीवा चेव । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु । तस्स णं इमे चत्तारि जीवणिकाया णो सम्ममुवगता' भवंति, तं जहा-पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया । इच्चेतेहि चहिं जीवणिकाएहिं
मिच्छादंडं पवत्तेइ-सत्तमे विभंगणाणे ।। जोणिसंगह-पदं
३. सत्तविधे जोणिसंगहे पण्णत्ते, तं जहा–अंडजा, पोतजा, जराउजा, रसजा, ____ संसेयगा', संमुच्छिमा, उब्भिगा ॥ गति-आगति-पदं ४. अंडगा सत्तगतिया सत्तागतिया पण्णत्ता, तं जहा-अंडगे अंडगेसु उववज्जमाणे
अंडरोहितो वा, पोतजेहिंतो वा', 'जराउजेहितो वा, रसजेहितो वा, संसेयगेहितो वा, समुच्छिमेहितो वा°, उब्भिगेहितो वा उववज्जेज्जा । सच्चेवणं से अंडए अंडगत्तं विप्पजहमाणे अंडगत्ताए वा, पोतगत्ताए वा', 'जराउजत्ताए वा, रसजत्ताए वा, संसेयगत्ताए वा, समुच्छिमत्ताए वा°,
उब्भिगत्ताए वा गच्छेज्जा। ५. पोतगा सत्तगतिया सत्तागतिया एवं चेव । सत्तण्हवि गतिरागती भाणियब्वा
जाव उब्भियत्ति ।।
१. सं० पा०--फूसित्ता जाव विविधत्ता।
गेहितो। २. एततं (क, ख, ग)।
८. सेच्चेव (ख)। ३. वेतंत (क, ख, ग)।
६. सं० पा०-पोतगत्ताते वा जाव उब्भि४. ° मुवागता (क, ख, ग)।
गत्ताते। ५. ° संगधे (क) 1
१०. पोत्तगा (क, ग)। ६. संसेत्तगा (क, ग)।
११. ठा० ७१३ ७. सं० पा०-~-पोतजेहिंतो वा जाव उब्भि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org