________________
सत्तमं अज्झणं (णालंदइज्ज )
ते पाणा वि वुच्चति, ते तसा वि बुच्चंति, ते महाकाया, ते चिरद्विइया । ते बहुतरंगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से' महया' "तसकायाओ उवसंतस्स उवद्वियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह-" णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते अयं पि 'भे उवएसे" णो णेयाउए भवइ ||
Q
२१. भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा - आउसंतो ! णियंठा ! इह खलु संतेगइया समणोवासमा भवंति । तेसि च णं एवं वृत्तपुव्वं भवइ - णो खलु वयं संचाrat मुंडा भवित्ता अगाराओ' 'अणगारियं पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसमुद्दिष्णमासिणीसु' 'पडिपुण्ण पोसहं सम्मं० अणुपालेमाणा विहरित्तए । वयं णं अपच्छिममारणंतियसले हणा भूसणाभूसिया भत्तपाणपडियाइक्खिया' कालं अणवकखमाणा विहरिस्सामी । सव्र्व्वं पाणाइवायं पच्चक्खा इस्लामो, "एवं सव्वं मुसावायं सव्वं अदिण्णादाणं सव्वं मेहुणं • सव्वं परिग्गहं पच्चक्खाइस्सामो 'तिविहं तिविहे " मा खलु ममट्ठाए किंचि वि' 'करेह वा कारवेह वा करंतं समणुजाणेह वा तत्थ वि पच्चक्वाइस्सामो । तेणं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरुहित्ता ते तह कालगया कि वत्तव्वं सिया ?
सम्म" कालगय त्ति वत्तव्वं सिया ।
ते पाणा वि वुच्चति", "ते तसा वि बुच्चंति, ते महाकाया, ते चिरद्विइया । ते बहुतरगा पाणा जेहि सम्णोवासगस्स सुपच्चवखायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चवखायं भवइ । से महया तसकायाओ उवसंतस्स उवद्वियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह - " णत्थि गं से
१. इति मे ( क, ख ) ।
२. सं० पा० - से महया "जं णं तुभे वयह तं
चैव जाव अयं ।
३. भेदे से (क, ख ) ।
४. सं० पा० - अगाराओ जाव पव्त्रइत्तए । ५. सं० पा०-- चा उद्दसमुद्दिट्टपुष्णमासिणीसु जाव अणुपालेमाणा !
Jain Education International
- ४७७
६. जाव ( क ) 1
७. सं० पा० पच्चक्वाइस्सामो जाव सव्वं परिग्रहं ।
८. तिविहेणं तिविहं (क) ।
९. सं०पा० - किंचि वि जाव आसंदीपेढियाओ । १०. समणा ( क ) ।
११. सं० पा० - वुच्चति जाव अयं ।
For Private & Personal Use Only
www.jainelibrary.org