________________
सत्तमं अज्झयणं (णालंदइज्जं )
४७५
तस्स णं सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहि सव्वसत्तेहि दंडे णिक्खित्ते' ? णेति ।
से जे से जीवे जस्स परेण सव्वपाणेहिं सव्वभूएहि सव्वजीवेहि सव्वसत्तेहि दंडे णो णक्खित्ते । से जे से जीवे जस्स आरेणं सव्वपाणेहिं' 'सव्वभूएहि सव्वजीवेहिं सव्व ° सत्तेहिं दंडे णिक्खित्ते । से जे से जीवे जस्स इयाणि सव्वपाणेहिं' 'सव्वभूएहिं सव्वजीवेहिं सव्व ' सत्तेहि दंडे णो णिक्खित्ते भवइ । परेण अस्संजए, आरेणं संजए, इयाणि अस्संजए । अस्संजयस्स णं सव्वपाणेहिं सव्वभूएहि सव्वजीवेहि सव्व सत्तेहिं दंडे णो णिक्खित्ते भवइ । सेवमायाह नियंठा ! सेवमायाणियव्वं ॥
१६. भगवं च णं उदाहु नियंठा खलु पुच्छिय०वा - आउसंतो ! णियंठा ! इह खलु परिव्वायया वा परिव्वाइयाओ वा अण्णयरेहितो तित्थायतणेहिंतो आगम्म धम्मस्वणवत्तियं उवसंकमेज्जा ?
Jain Education International
हंता उवसंकज्जा |
'किं तेसि" तहप्पगाराणं धम्मे आइक्खियव्वे ?
हंता आइक्खियन्वे ।
किं ते तपगार धम्मं सोच्चा जिसम्म एवं वएज्जा - इणमेव णिग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं णेयाउयं संसुद्धं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं णिज्जाणमग्गं णिव्वाणमग्गं अवितहं असंदिद्धं सव्वदुक्खप्पहीणमग्गं । एत्थ ठिया जीवा सिज्भति बुज्भंति मुच्चंति परिणिव्वंति सव्वदुक्खाणमंत करेंति । इमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसीयामो तहा तुयट्टामो तहा भुजामो तहा भासामो तहा अब्भुट्टेमो तहा उट्ठाए उट्ठेत्ता पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति वएज्जा ?
हंता वएज्जा ।
किं ते तपगारा कष्पति पव्वावेत्तए ? हंता कप्पंति ।
कि ते तहप्पगारा कप्पंति मुंडावेत्तए ? हंता कप्पंति ।
किं ते तहपगारा कप्पंति सिक्खावेत्तए ? हंता कप्पति ।
१. सं० पा०—- सव्वपाणेहिं जाव सत्तेहि ।
२. गोणिक्खित्ते ( क ) ।
३. णोत्ति ( क ) ; गोति ( ख ) ।
●
८. सं० पा० - सध्वपाणेहि जाव सत्तेहि । ९. इ इह (ख) |
१०. परिवाइया ( क ) ; परिव्वाया (क्व ) ।
४,५,६. सं० पा० – सव्वपाणेहिं जाव सत्तेहि । ११. पूर्वसूत्रात् किंचित् शब्दभेदः ।
19. varför (5) 1
१२. सं० पा०-- तं चैव जाव उवद्वावेत्तए ।
For Private & Personal Use Only
www.jainelibrary.org