________________
तइयं अज्झयणं (आहारपरिणा)
४४५ णेणं तत्थवक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्कायत्ताए विउद॒ति । "ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति–ते जोवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वति । परिविद्धत्थं तं सरोरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य गं तेसि तसथावरजोणियाणं वाऊणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउव्विया ।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। ६४. अहावरं पुरक्खायं----इहेगइया सत्ता वाउजोणिया वाउसंभवा वाउवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा तसथावरजोणिएसू वाऊसू वाउकायत्ताए विउट्रात। ते जीवा तेसि तसथावरजोणियाणं वाऊणं सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेंति ?] | अवरे वि य णं तेसि तसथावरजोणियाणं वाऊणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरोरपोग्गलविउम्विया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। अहावरं पुरक्खायं-इहेगइया सत्ता वाउजोणिया वाउसंभवा वाउवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा वाउजोगिएसु वाऊसु वाउकायत्ताए विउम॒ति ।। ते जीवा तेसिं वाउजोणियाणं वाऊणं सिणेहमाहारेंति–ते जोवा आहारति पढविसरीरं आउसरीरं तेउसरोरं वाउसरीरं वणस्स इसरीरं तसपाणसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] अवरे वि य ण तेसि वाउजोणियाणं वाऊणं सरीराणाणावण्णा णाणागंधr जाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।।
१. सं० पा०--जहा अगणीणं तहा भाणियब्वा चत्तारिगमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org