________________
बीअं अज्झयणं (किरियाठाणे)
४०१ णाणासीले णाणादिट्टी णाणारुई गाणारभे णाणाझवसाणसंजुत्ते एवं वयासी-हंभो पावादुया ! आइगरा! धम्माणं, णाणापण्णा' ! *णाणाछंदा ! णाणासीला! णाणादिट्टी ! णाणारुई ! णाणारंभा° ! णाणाझवसाणसंजुत्ता ! 'कम्हा णं तुब्भे पाणि पडिसाहरह' ? 'पाणी णो डझज्जा ? दड्ढे कि भविस्सइ ?
दुक्खं ।
दुक्खं ति मण्णमाणा पडिसाहरह ? एस तुला एस पमाणे एस समोसरणे । पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे ॥ तत्थ णं जे ते समणमाहणा एवमाइक्खंति', 'एवं भासंति, एवं पण्णवेंति, एवं परूवेति - "सव्वे पाणा' 'सव्वे भूया सव्वे जीवा सव्वे ° सत्ता हंतव्वा अज्जावेयव्वा परिघेतव्वा परितावेयव्वा किलामेयव्वा' उद्दवेयवा" -ते आगंत छेयाए ते आगंत' भेयाए. ते आगंतु जाइ-जरा-मरण-जोणिजम्मण-संसारपुणब्भव-गब्भवास-भवपवंच-कलंकलीभागिणो भविस्संति। ते बहूणं दंडणाणं बहूणं मुडणाणं बहूणं तज्जणाणं बहूणं तालणाणं बहूणं अंदुबंधणाण१२ बहणं घोलणाणं बहूणं माइमरणाणं बहूणं पिइमरणाणं बहूणं भाइमरणाणं बहणं भगिणीमरणाणं बहूणं भज्जामरणाणं बहूणं पुत्तमरणाणं बहूणं धूयमरणाणं वहूणं सुण्हामरणाणं वहूणं दारिदाणं बहूणं दोहग्गाणं बहूणं अप्पियसंवासाणं बहूणं पिय-विप्पओगाणं बहूणं दुक्ख-दोमणस्साण आभागिणो भविस्संति । अणादियं च णं अणवयम्गं दीहमद्धं चाउरंत"-संसार-कतारं भुज्जो-भुज्जो
- . .--.
१. सं० पा०—णाणापपणा जाव णाणाज्भव- ८,६. आगंतु (क); आगंतं (ख)। साण ° ।
१०. भेयाए जाव (क, ख); अत्रायं शब्दोनाव२. पडिसाहरेह (क); कम्हा पाणिं णो पसा- श्यक: प्रतिभाति । चूर्णी 'ते आगंतु छेयाए रेह (च)
जाव कलकलीभावभागिणो भविस्संति' इति ३. पाणी डझेज्ज (चू)।
संक्षिप्तपाठो विद्यते । प्रत्योः संक्षिप्तपाठस्य ४. पाणिं ण पसारेह (चू)।
पूर्णपाठस्य च मिश्रणं जातमिति प्रतीयते । ५. सं० पा०—एवमाइक्वति जाव परूवेति। ११. आगंतुं (क)। ६. सं० पा० --पाणा जाव सत्ता। १२. अंदुबंधणाणं जाव (क, ख) अयमपि 'जाब' ७. आयारो ४।१,२०,२२,२३,५२१०१ सूयगडो शब्दो नावश्यकः प्रतिभाति ।
१६५६,५७,२।१४ उल्लिखितसूत्रेषु एष पाठो १३. दुम्मणसाणं (क)। नास्ति।
१४. चतुरंत (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org