________________
वीअं अज्झयणं (किरियाठाणे) ६५. णत्थि णं तेसिं भगवंताणं कत्थ वि पडिबधे भवइ। [से डिबंधे चउम्विहे
पण त्ते, तं जहा–अडए इ वा पोयए इ वा उग्गहे इ वा पग्गहे इ वा ' जण्णंजण्णं दिसं इच्छंति तण्ण-तण्णं दिसं अप्पडिबद्धा सुइभूया लहुभूया अप्पगंथा'
संजमेणं तवसा अप्पाणं भावमाणा विहरति ।। ६६. तेसि णं भगवंताणं इमा एयारूवा जायामायावित्ती होत्था, तं जहा-चउत्थे
भत्ते छट्टे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तिमासिए भत्ते चउम्मासिए भत्ते पंचमासिए भत्ते छम्मासिए भत्ते। अद्त्तरं च णं उक्खित्तचरगा णिक्खित्तचरगा उविखत्तणिक्खित्तचरगा अंतचरगा पंतचरगा लहच रगा समुदाणचरगा संसट्टचरगा असंसट्टचरगा तज्जायसंसट्टचरगा दिट्ठलाभिया अदिट्ठलाभिया पुटुलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अण्णातचरगा' उवणिहिया संखादत्तिया परिमियपिंडवाइया सुद्धेसणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लहाहारा तुच्छाहारा अंतजीवी पंतजीवी पुरिमड्डिया आयंबिलिया णिव्विगइया अमज्जमंसासिणो णो णियामरसभोई ठाणाइया' पडिमट्ठाइया णेसज्जिया वीरासणिया दंडायतिया लगंडसाइणो अवाउडा अगत्तया अकंडुया अणि हा धुतकेसमंसु
रामणहा सवगायपडिकम्मविप्पमुक्का चिति ।। ६७. ते णं एतेणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति, ___ पाउणित्ता आवाहसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताइं पच्चक्खंति,
यारी अममा अकिंचणा निरुवलेवा, कंसपाईव वसुंधरा इव सव्वफासविसहा, सहय-हयासणो मक्कतोया, संखो इव निरंगणा, जीवो विव इव तेयसा जलंता। अप्पडिह्यगई जच्चकणगं पिव जायस्वा, सूत्रकृताङ्गवत्तिकारनिर्दिष्ट: 'धूतकेसमंसुआदरिसफलगा इव पागडभावा, कुम्मो इब रोमनहा' इति पाठः औपपातिकस्य वाचनान्ततिदिया,पुक्ख रपत्तं व निरुवलेवा, गगणमिव रत्वेन स्वीकृतास्ति । निरालंबणा, अणिलो इव निरालया, चंदो १. असो कोप्ठकवर्ती पाठ: व्याख्यांशः प्रतीयते । इव सोमलसा, सूरो इव दित्ततेया, सागरो २. अणुप्पगथा (क)। इव गंभीरा, विहग इव सवओ विप्पमुक्का, ३. ०चरगा अण्णाइलोगचरगा (क); चरगा मंदरो इव अप्पकंपा, सारयसलिलं व सुद्ध- अण्णायलोगचरगा (ख)। हियया, खग्यविसागं व गजाया, भारुड- ४. निताम° (क)। पक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, ५. ठाणादीता (क); ठाणाईया (ख) । वसभो इव जायत्थामा, सीहो इव दुद्धरिसा, ६. पडिमदादी (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org